________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५६६], भाष्यं [११९...]
(४०)
प्रत
-
सूत्राक
4
भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसजिजिज्ञासितार्थप्रतिपत्तिनिवन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः ॥ ५५६॥ आह-कृतकृत्यो भगवान् किमिति तीर्थप्रणाम करोतीति !, उच्यतेतप्पुब्बिया अरहया पूइयपूता य विणयकम्मं च । कयकिच्चोऽपि जह कहं कहए णमए तहा तित्थं ॥५६७ ॥
व्याख्या-तीर्ध-श्रुतज्ञानं तत्पूर्विका 'अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद् , भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा 'विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात् , उक्तं च-'तं च कथं वेदिज्जती'त्यादि गाथार्थः ॥ ५६७ ॥ आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम् , अनागच्छतो वा किं प्रायश्चित्तमिति , उच्यतेजत्थ अपुष्वोसरणं न दिडपुज्यं व जेण समणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ॥५१८॥
व्याख्या-यत्रापूर्व समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः,न दृष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति'लहुग' त्ति चतुलेघवःप्रायश्चित्तं भवतीति गाथार्थः॥५५॥द्वारम्।। अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ॥रूपपृच्छाद्वारावयवार्धं विवृण्वन् आह-18
सब्वसुरा जइ रूवं अंगुहपमाणयं विउब्वेजा। जिणपार्यगुह पहण सोहए तं जहिंगालो॥५६९॥ *तब कयं वेद्यते?.
- 0
दीप
4
अनुक्रम
wwjanataram.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 472~