SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [१६०...], भाष्यं [११९] (४०) प्रत ASSAXAS** सूत्राक गमनिका-समहेन्द्राः कल्पसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः ॥ भावार्थः सर्वासां सुगम एव ।। अभिहितार्थोपसङ्घहाय इदमाह| एफेकीय दिसाए तिगं तिगं होइ सन्निविडं तु । आदिचरिमे विमिस्सा धीपुरिसा सेस पसेयं ॥५१॥ व्याख्या-पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामे कैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि त्रिक त्रिकं भवति सन्निविष्टं तु, आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिगद्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिगूद्वये 7 प्रत्येक भवन्तीति गाथार्थः ॥ ५६७ ॥ तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आहएतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता।णवि जंतणा ण विकहा ण परोप्परमच्छरोण भयं ॥५६२॥ व्याख्या-येऽल्पर्धयः पूर्व स्थिताः ते आगच्छन्तं महर्दिक प्रणिपतन्ति, स्थितमपि महद्धि पश्चादागताः प्रणमन्तो। बजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात् , इति गाथार्थः ॥ ५६२।। एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आहबिइयंमि हॉति तिरिया तइए पागारमन्तरे जाणा।पागारजढे तिरियाऽवि होति पत्तेय मिस्सा वा ॥५६३॥ | व्याख्या-द्वितीये प्राकारान्तरे भवन्ति तिर्यश्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते || बहिरित्यर्थः, तिर्यश्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येक मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाथार्थः ॥ ५६३ ॥ द्वारम् १ । द्वितीयद्वारावयवार्थमभिधित्सुः संबन्धगाथामाह दीप अनुक्रम Siwaniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 470~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy