________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [५४२], भाष्यं [११५]
(४०)
प्रत
सूत्राक
भवणवइवाणमंतरजोइसवासी विमाणवासी य ।
सविहिए सपरिसा कासी नाणुप्पयामहिमं ॥ ११५॥ (भाष्यम्) व्याख्या-भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वद्ध्या हेतुभूतया सपरिषदः कृतवन्तः ज्ञानोत्पत्तिमहिमाम् इति गाथार्थः ॥ साम्प्रतं समवसरणवक्तव्यतां प्रपश्चतः प्रतिपादयतां द्वारगाथामाह
समोसरणे केवईया रूंचे पुच्छ वागरण सोयपरिणामे ।
दाणं च देवमल्ले मल्लोणयणे उवरि तित्थं ॥ ५४३ ॥ दारगाहा ।। व्याख्या समोसरणे'ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः। केवइयत्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ?, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना आगन्तव्यमिति। रूवत्ति'भगवतो रूपं व्यावर्णनीयं, 'पुच्छत्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्योसरंच वक्तव्यं,कियन्तो वा युगपदेव हन्नतं संशयं पृच्छन्तीति, वागरण'ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सङ्ख्या-1 तीतानामपि पृच्छतां व्याकरोतीति, 'युच्छावागरण' ति एक वा द्वारं, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यं, 'सोयपरिणामे'त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः,यथा-सर्वश्रोतृणां भागवती वाक् स्वभाषया परिणमत इति । 'दाणं च'त्ति वृत्तिदानं प्रीतिदानं च कियत् प्रयच्छन्ति चक्रवत्योदयः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । देवमले'त्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्य-वल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'मल्लाणवणे'त्ति माल्यानयने
दीप
अनुक्रम
29
mandiorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 462~