SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ५३६ ], भाष्यं [ ११४ ...] व्याख्या - प्रव्रज्यायाः सम्बन्धिभूतं दिवसं प्रथमम् 'एत्थं तु' अत्रैवोकलक्षणे दिवसगणे प्रक्षिप्य संकलिते तु सति यलब्धं तत् 'निशामयत' शृणुतेति गाथार्थः ॥ ५३६ ॥ बारस चैव य वासा मासा छचेव अद्धमासो य। वीरवरस्स भगवओ एसो छमस्थपरियाओ ॥ ५३७ ॥ व्याख्या - द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति गाथार्थः ॥ ५३७ ॥ एवं तवोगुणरओ अणुपुवेणं सुणी विहरमाणो । घोरं परीसहचमुं अहियासित्ता महावीरो ॥ ५३८ ॥ व्याख्या- 'एवम्' उक्तेन प्रकारेण तपोगुणेषु रतः तपोगुणरतः 'अनुपूर्वेण' क्रमेण मन्यते जगतस्त्रिकालावस्थामिति मुनिः विहरन् 'घोरां' रौद्रां 'परीषहचमूं' परीपहसेनामधिसह्य महावीर इति गाथार्थः ॥ ५३८ ॥ उप्पर्णम अनंते नमि य छाउमत्थिए नाणे । राईए संपतो महसेणवर्णमि उज्जाणे ॥ ५३९ ॥ व्याख्या – 'उत्पन्ने' प्रादुर्भूते कस्मिन् ? - 'अनन्ते' ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच्च केवलमनन्तं नष्टे च छाद्मस्थि के ज्ञाने, रात्र्यां संप्राप्तो महसेनवनमुद्यानं, किमिति ? - भगवतो ज्ञानरलोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अध्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान् ततो द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलायें नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्त्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूय Education intemational For Paraine Pte Onl Mor मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः केवलज्ञानोत्पत्तिः एवं तदनन्तरम् समवसरण रचनायाः कथनं ~460~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy