SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...] (४०) प्रत सूत्राक ) सोवणियाणि नेउराणि जायाणि, देवेहि य सबालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पटियाओकोसंबीए य सबओ उग्घुटु-केण पुण पुण्णमंतेण अज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्व संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा ?, तेण से कहियं-जहेसा दहिवाहणरष्णो दुहिया, मियावती भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ-मम पिउणो, ताहे सेठिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छढा, संवहति । छम्मासा तया पंचहि दिवसेहिं ऊणा जद्दिवसं सामिणा भिक्खा लद्धा । सा मूला लोगेणं अंबाडिया हीलिया य । सौचणे नूपुरे जाते, देवा सर्वालकारा कृता, शक्रो देवराज भागतः, वसुधारार्धत्रयोदशाहिरण्यकोटयः पतिताः, कोशाव्यां च सर्वोपुष्टं, केन पुनः पुण्यमताय स्वामी प्रतिकम्भितः १, तदा राजा सान्तःपुरपरिजन आगतः, तदा तन्त्र संपुलो नाम दधिवाहनस्य कचकी, समानीतसेम सा ज्ञाता, ततः स पदोः पतिस्वा प्रणः, राजा पृच्छति-पा, तेन तौ कथितं-यथैषा दधिवाहनस्य राज्ञो दुहिता, सुगावती भणति-मम भगिनीदुहितेति, अमात्योऽपि | सपनीक आमतः स्वामिनं वन्दते, स्वाम्बपि निर्गतः, तदा राजा तां वसुधारा ग्रहीतुमारब्धः, शक्रेण बारितः, यी एषा ददाति तस्याभवति, सा पृष्टा भणतिमम पितुः, तदा अधिना गृहीतं । तदा शक्रेण शतानीको भणितः-एषा चरमशरीरा एतां संगोपय पावरस्वामिनो ज्ञानमुत्पद्यते, एषा (स्वामिनः) प्रथमशिष्या, तदा कन्यान्तापुरे क्षिप्ता संवर्धते । पपासालदा पश्मभिर्दिवसैरूना यदिवसे स्वामिना भिक्षा लब्धा । सा मूला लोकेम तिरस्कृता दीलिता च।। दीप 5-50-250 अनुक्रम Direon मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 452 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy