SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन [ - ], मूलं [- / गाथा-], भाष्यं [१९४...] निर्युक्तिः [५०८], निर्मुक्तिः (१०८), सागारियं च से कसाइययं करेइ, जाहे पेच्छइ अविरइयं ताहे उडवेइ, पच्छा हम्मति, भगवं चिंतेति-एस अतीव गाढं उड्डाई करेइ अणेसणं च, तम्हा गामं चैव न पविसामि बाहिं अच्छामि, अण्णे भणति - पंचालदेवरूवं जहा तहा विषति, तदा किर उप्पण्णो पंचालो, तो वाहिं निग्गओ गामस्स, जओ महिलाजहं तओ कसाइततेण अच्छति, ताहे किर ढोंढसिवा पवत्ता, जम्हा सकेण पूइओ ताहे ठिआ, ताहे सामी एगंतं अच्छति, ताहे संगमओ उसेइ- न सका तुमं ठाणाओ चालेउं ?, पेच्छानि ता गामं अतीहि, ताहे सको आगतो पुच्छइ भगवं ! जत्ता मे ? जवणिज्जं अवावाहं फासूयविहारं १, वंदिता गओ तोसलिकुसीसरूवं संविच्छेओ इमोत्ति वज्झो य । मोएइ इंदालिङ तत्थ महाभूहलो नाम ।। ५०९ ॥ ताहे सामी तोसलिं गतो, बाहिं पडिमं ठिओ, ताहे सो देवो चिंतेइ, एस न पविसइ, एत्ताहे एत्थवि से ठियस्स करेमि उवसग्गं ततो खुड्डुगरूवं बिउबित्ता संधिं छिदइ उवकरणेहिं गहिएहिं धाडीए तओ सो गहितो भणति, मा ममं हणह, 3 सागारिकं (ध) च तस्य कपानि (सम्धं करोति यदा प्रेक्षतेऽविरतिकां तदोत्थापयति, पचाम्पते, भगवान् चिन्तयति पुषोऽतीव गाडमपभ्राजन करोति अनेषणां च तस्माड्राममेव न प्रविशामि वहिल्लिष्टामि, अन्ये भजन्ति पञ्चालदेवरूपं यथा तथा विकुर्वति, तदा किलोपसः पञ्चालः, ततो बहिर्निर्गतो ग्रामात् यतो महिलाधं ततः कापायित केन तिष्ठति, तदा किल हेलना प्रवृत्ता यस्मात् शक्रेण पूजितस्तस्मात्स्थिता ( निवृचा ), सदा स्वाम्येकान्ते विहति तदा संगमकोऽपहसति न शक्यस्वं स्थानाञ्चालयितुं ?, प्रेक्षे तावद्वामं याहि तदा शक भागतः पृच्छति भगवन् ! यात्रा भवतां ? यापनीयमध्यायार्थ मासुकविहारः यन्दित्वा गतः। तदा स्वामी तोसलिं गतः बहिः प्रतिमया स्थितः, तदा स देवचिन्तयति एष न प्रविशति, अधुनाऽयापि भव स्थितस्य करोम्युपसर्ग, ततः शुलकरूपं विकु सन्धि छिनत्ति उपकरणेषु गृहीतेषु धाव्या, ततः स गृहीतो भगति मा मां वधिष्ट. Education national For Fast Use Only मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 440 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy