SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं - गाथा-], नियुक्ति: [४८७], भाष्यं [११४...] (४०) तो पच्छा मगहायवृत्ति हारिभद्री ॥२०९॥ [विभागा१ प्रत मिलिओ भगवओ। तत्थ चउमासखमणं विचित्ते व अभिग्गहे कुणइ भगवं ठाणादीहि, बाहिं पारेत्ता ततो पच्छा मगहा | विसए विहरइ निरुवसग्गं अह उडुवद्धिए मासे, विहरिऊण| आलभिआए वासं कुंडागे तह देउले पराहुत्तो । महण देउलसारिअ मुहमूले दोसुवि मुणित्ति ॥ ४८८॥ आलंभि नयरिं एइ, तत्थ सत्तमं वासं उवागओ, चउमासखमणेणं तबो, वाहिं पारेत्ता कुंडागं नाम सन्निवेसं तत्थ एति । तत्थ वासुदेवघरे सामी पडिमं ठिओ कोणे, गोसालोऽवि वासुदेवपडिमाए अहिवाणं मुहे काऊण ठिओ, सो य से |पडिचारगो आगओ, तं पेच्छइ तहाठियं, ताहे सो चिंतेइ-मा भणिहिइ रागदोसिओ धम्मिओ, गामे जाइत्तु कहेइ, पह पेच्छह भणिहिह 'राइतओ'त्ति, ते आगया दिडो पिट्टिओ य, पच्छा चंधिज्जइ, अन्ने भणंति-एस पिसाओ, ताहे मुक्को। सुत्रांक दीप अनुक्रम T मीलितः भगवता । तन्त्र चतुर्मासक्षपणं विचित्रवाभिमहान् करोति मगवान स्थानादिभिः, बहिः पारयित्वा ततः पश्चात् मयपविषये विहरति निरु-| पसर्गम भतुवद्धिकान् (दान) मासान् , विद्वत्य (आलभिकायां वी कुण्डागे तथा देवकुले पराक्मुखः । मनं देवकुलसारकः मुखमूले द्वयोरपि मुनिरिति ॥४८॥) भारम्भिको नगरीमेति, तत्र सप्तमं वर्षारात्रमुपागतः, चतुर्मासक्षपणेन तपः, बहिः पारविश्या कुण्डाकमामा सनिवेशः तौति । तत्र वासुदेवगृहे | स्वामी कोणे प्रतिमा स्थितः, गोशालोऽपि वासुदेवप्रतिमाया मुझे अधिष्ठान कृत्वा स्थितः, सच तथाः प्रतिचारक मागतः, संप्रेक्षते तयास्थितं, तदा स चिन्तयति-मा भाणिषुः रागद्वेषवान् धार्मिका, प्रामे गत्वा कथयत्ति-पूत प्रेक्षध्वं भणिध्यय रागवान् इति, ते भागता दष्टः पिहिता, पक्षात् बध्यते, अन्ये भणन्ति- एष पिशाचा, तदा मुक्तः । ॥२०॥ wwwtainiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 421~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy