SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४८५], भाष्यं [११४...] (४०) प्रत सुत्रांक आवश्यक आगओ पंचहिवि सएहिं वाहिओ माउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएइ सामि, हारिभद्री तस्स निस्साए मोयणं भवइ, ताहे सामि मग्गिउमारद्धो । सामीविवेसालिंगओ, तत्थ कम्मकरसालाए अणुण्णवेत्ता पडिमयवृत्तिः ॥२०८॥ ठिओ, सा साहारणा, जे साहीणा तत्थ ते अणुण्णविआ । अण्णदा तत्थेगो कम्मकरो छम्मासपडिलग्गओ आढत्तो सोह- विभागार कतिहिकरणे, आउहाणि गहाय आगओ, सामिं च पासइ, अमंगलंति सामिं आहणामित्ति पहाविओ घणं उग्गिरिऊणं, सक्केण य ओही पउत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरिं सो घणो साहिओ, तह चेव मओ, सकोऽवि वंदिता गओगामाग बिहेलग जक्स्व तावसी उचसमावसाण थुई । छवण सालिसीसे विसुज्झमाणस्स लोगोही ॥ ४८६॥ ततो सामी गामायं नाम सण्णिवेसं गओ, तत्थुजाणे विहेलए विभेलयजक्खो नाम, सो भगवओ पडिमं ठियस्स आगतः पञ्चभिरपि शतवाहितः मातुल इतिकृत्वा, पश्चाश्चिन्तयति-वरं स्वामिना समं, अपिच-कोऽपि मोचयति स्वामिनं, तस्य निश्रया मोचन भवति, तदा स्वामिनं मार्गविनुमारब्धः। स्वाम्बपि विश्वालां गतः, तन्त्र कर्मकरशालायां अनुज्ञाप्य प्रतिमां स्थितः, सा साधारणा, ये स्वाधीनास्तत्र तेऽनुशापिताः । अन्यदा समेकः कर्मकरः षण्मासान् प्रतिलमः ( भन्नः) आरम्भः शोभनतिधिकरणे, आयुधानि गृहीत्वाऽऽगतः, स्वामिनं पश्यति च, अमङ्गलमिति स्वामिन-1 |२०८॥ माहन्मीति प्रधाक्तिो घनमुद्रीर्य, शक्रेण चावधिः प्रयुक्तः, यावत्पश्यति, तथैव निमेषान्तरेणागतः, तस्मैवोपरि सपना साधितः, तथैव मृतः, शक्रोऽपि वन्दित्वा गतः। (प्रामाकः विभेलकः यक्षः तापसी उपशमावसाने स्तुतिः । षष्ठेन पालिशी बिशुभ्यमानस्य लोकावधिः ॥ ४८६ ॥ ततः स्वामी प्रामाकं नाम सनिवेशं | गतः, तत्रोद्याने विभेलके विभेलक यक्षो नाम, स भगवतः प्रतिमा स्थितस दीप अनुक्रम JABERatinintamational wwjandiaray.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 419~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy