SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७३], भाष्यं [११४...] (४०) प्रत सूत्राक CROCODAEOS भणति-एस थाली भजिहिति, तो पयत्तेण सारक्खह, ताहे पयत्तं करेंति-वंसविदलेहिं सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुळ आसाइयं सो तत्थ पजिमिओ, तेण न लद्ध, ताहे | सुडतरं नियतिं गेहइ । अमुमेवार्थ कथानकोक्तमुपसंजिहीर्घराह-- कुल्लाग घहुल पायस दिब्बा गोसाल दहु पयज्जा। बाहिं मुवण्णखलए पायसथाली नियइगहणं ॥ ४७४ ॥ पदानि-कोल्लाका बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेनेहर्ण च।। पदार्थ उक्त एव । बभणगामे नंदोवनंद उवर्णद तेय पञ्चद्धे । चंपा दुमासखमणे वासापास मुणी खमह ॥ ४७५ ॥ पदानि-श्राह्मणग्रामे नन्दोपनन्दी उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावास मुनिःक्षपयतीति । अस्याः पदार्थः कथानकादवसेयः, तच्चेदम् ततो सामी बंभणगामंगतो, तत्थ नंदो उवणंदोय भायरो, गामस्स दो पाडगा, एक्को नन्दस्स बितिओ उवणंदस्स, ततो सामी नंदस्स पाडगं पविठ्ठो नंदघरं च, तत्थ दोसीणेणं पडिलाभिओ नंदेण दीप अनुक्रम भणसि-एषा स्थाली भक्ष्यति ततः प्रयत्नेन संरक्षत, तदा प्रयतं कुर्वन्ति, बंशविदलः सा बड़ा स्थाली, तैरतीय बद्दबस्सन्दुलाः क्षिप्ताः, सा स्फुटिता, पसात् गोपालानां येन यरकपालमासादितं स तत्र प्रजिमितः, तेन न लब्धं, तदा सुष्टुतरं नियति गृहाति। ततः स्वामी ब्राह्मणप्रामं गतः, तत्र नन्द उपनन्दा भातरी, ग्रामस्य द्वौ पाटको, एको नन्दस्य द्वितीय अपनन्दस्य, ततः स्वामी नन्दस्य पाटकं प्रविष्टः नन्दगृहं च, तत्र पिताजेन प्रतिलम्भितः नन्देन, * खल पायसथाली निषाद गहणं च.प्र. ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~404 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy