SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७१], भाष्यं [११४...] (४०) आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥१९९॥ प्रत [ठिओ, तत्थ सो सामि पिच्छिऊण चिंतेइ-अहो मए पलालं अहिजि, एएहि लक्खणेहिं जुत्तं, एएण समणेण न होउं इओ य सको देवराया ओहिणा पलोएइ-कहिं अज सामी ?, ताहे सामि पेच्छद, तं च पूस, आगओ सामि वन्दित्ता भणति-भो पूस ! तुम लक्खणं न याणसि, एसो अपरिमिअलक्षणो, ताहे वण्णेइ लक्खगं अधिभतरगं-गोखीरगोरं रुहिरे पसत्थं, सत्धं न होइ अलिअं, एस धम्मवरचाउरंतवकवट्टी देविंदनरिंदपूइओ भवियजणकुमुयाणंदकारओ भविस्सइ, ततो सामी रायगिह गओ, तत्थ णालंदाए बाहिरियाए तंतुवागसालाए एगदेसंमि अहापडिरूवं उग्ग अणुण्णवेत्ता पढौ मासक्खमणं उपसंपन्जित्ताणं विहरइ। तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुविणी सरवणे नाम सण्णिवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ, गोण्णं नाम कयं गोसालोत्ति, संवहिओ, मंखसिप्पं अहिजिओ, चित्तफलयं करेइ, एकलओ विहरतओ रायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासं उवागओ। सुत्रांक 24 दीप अनुक्रम ॥१९॥ स्थितः, तत्र स स्वामिन प्रेक्ष्य चिन्तयति-अहो मा पलालमधीत, पुतैर्लक्षणैर्युक्तः, एतेन श्रमणेन न भाष्यं । इतच शक्रो देवराजोअधिना प्रलोकयति-काद्य स्वामी?, तदा स्वामिनं प्रेक्षते, तं च पुष्पं, आगतः स्वामिनं वन्दिावा भणति-भोः पुष्प! त्वं लक्षणं न जानासि, एपोअरिमितलक्षणः, तदा | पर्णयति लक्षणमभ्यन्तरं-गोक्षीरगौरं रुधिरं प्रशस, शाखं न भवति मलीक, एष धर्मवरचातुरन्त चक्रवर्ती देवेन्द्रनरेन्द्रपूजितः भव्यतनकुमदानन्दकारकः भविप्य ति, ततः स्वामी राजगृहं गतः, तत्र नालन्दास्पशाखापुरे तन्तुवायशालायां एकदेशे यथाप्रतिरूपमवग्रहमनुज्ञाप्य प्रथमं मासक्षपणमुपसंपच विहरति । तस्मिन् काले तस्मिन् समये मङ्कलि म मङ्गः, तख भद्रा भायां गुर्षिणी शरवणे नाम सनिवेशे गोबहुलस्य ब्राह्मणस्य गोशालायां प्रसूता, गीर्ण नाम कर्त गोशाल इति, संवर्धितः, महशिल्पमध्यापितः,चित्रफलकं करोति, एकाकी विहरन् राजगृहे तन्तुवायशालायां स्थितः, पत्र स्वामी स्थितः, तत्र वर्षांचासमुपागतः JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 401~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy