SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक ॥१९८॥ Educati “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [ / गाथा-], निर्युक्तिः [ ४६८], आष्यं [१९४...] दिज्जइ, एवं पोसिज्जंति, सोऽवि सावओ अडमीचउदसीसु उववास करेइ पोत्थयं च वाएइ, तेऽवि तं सोऊण भदया जाया सण्णिणो य, जद्दिवसं सावगो न जेमेइ तद्दिवसं तेऽवि न जेमंति, तस्स सावगस्स भावो जाओ जहा इमे भविया उवसंता, अब्भहिओ य नेहो जाओ, ते रुवस्सिणो, तस्स य सावगस्स मित्तो, तत्थ भंडीरमणजत्ता, तारिसा नरिथ अष्णस्स बइला, ताहे तेण ते भंडीए जोएत्ता णीआ अणापुच्छार, तत्थ अण्णेण अण्णेणवि समं धावं कारिया, ताहे ते छिन्ना, तेण ते आणेउं बद्धा, न चरंति नय पाणियं पिवंति, जाहे सबहा नेच्छति ताहे सो सावओ तेर्सि भत्तं पञ्चखाइ, नमु कारं च देइ, ते कालगया नागकुमारेसु उबवण्णा, ओहिं पउंजंति, जाव पेच्छति तिरथगरस्त उवसग्गं कीरमाणं, ताहे तेहिं चिंतियं अलाहि ता अण्णेणं, सामिं मोएमो, आगया, एगेण णावा गहिया, एगो सुदाढेण समं जुज्झइ, सो महि डिगो, तस्स पुण चवणकालो, इमे य अहुणोववण्णया, सो तेहिं पराइओ, ताहे ते नागकुमारा तित्थगरस्स महिमं करेंति १ दीयते, एवं पोप्येते, सोऽपि श्रावकोऽष्टमीचतुर्दश्योरुपवासं करोति पुस्तकं च वाचयति तावपि तत् खा भट्टको जाती संशिनौ च यदिवसे श्रावको न जैमति तद्दिवसे तावपि न जेमतः, तस्य धावकस्य भावो जातः यथेमौ भव्यायुपशान्तौ अभ्यधिक हो जातः, तौ रूपवन्ती, तख धाव कस्प मित्रं तत्र भण्डीरमणयात्रा, तादृशी न खोऽन्यस्य बलीवद्द, तदा तेन मण्यां योजयित्वा नीती अनापृच्छया, तत्रान्येनान्येनापि समं भावनं कारिती, तदा तो डिली, तेन तावानीय बद्धौ न चरतो न च पानीयं पिचतः यदा सर्वथा नेच्छतस्तदा स श्रावकस्तो भक्तं प्रत्याख्यापयति, नमस्कारं च ददाति, तौ कागती नागकुमारेपनी अवधिं प्रयुद्धां यावत्पश्यतः तीर्थकरस्योपसर्गे क्रियमाणं तदा ताभ्यां चिन्तितम् अहं तावदन्वेन खामिनं मोचयाः, भागतो, एकेन गृहीता, एक सुर्दद्देन समं युध्यते स महर्दिकः, तत्र पुनमकाः, इमौ चाधुनोत्पन्नौ स ताभ्यां पराजितः, तदा तौ नागकुमारौ तीर्थंकरस्य महिमानं कुरुतः For Parts Only हारिभद्रीवृत्तिः विभागः १ ~ 399~ ॥ १९८ ॥ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy