SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६८], भाष्यं [११४...] (४०) आवश्यक हारिभद्रीयवृत्तिः विभागा१ ॥१९७॥ प्रत पक्खक्खमणपारणते अतिगओ, तत्थ नागसेणेण गिहवइणा खीरभोयणेण पडिलाभिओ, पंच दिवाणि पाउन्भूयाणि, ततो सेयवियं गओ, तत्थ पदेसी राया समणोवासओ भगवओ महिमं करेइ, तओ भगवं सुरभिपुरं वच्चइ, तत्वंतराए जगा रायाणो पंचहिं रथेहिं एन्ति पएसिरण्णो पासे,तेहिं तत्थ सामी वंदिओ पूइओ य,ततो सामी सुरभिपुरं गओ, तत्व गंगा उत्तरियवा, तत्थ सिद्धजत्तो नाम नाविओ, खेमल्लो नाम सउणजाणओ, तत्थ य णावाए लोगो विलग्गइ, कोसिएण महासउणेण वासियं, कोसिओ नाम उलूको, ततो खेमिलेण भणियं-जारिसं सउणेण भणियं तारिस अम्हेहिं मारणंतियं पावियचं, किं पुण ! इमस्स महरिसिस्स पभावेण मुचिहामो, सा य णावा पहाविया, सुदाढेण य णागकुमारराइणा दिडो भयवं णावाए ठिओ, तस्स कोवो जाओ, सो य किर जो सो सीहो वासुदेवत्तणे मारिओ सो संसारं भमिऊण सुदाढो नागो जाओ, सो संवट्टगवायं विउवेत्ता णावं ओबोलेउं इच्छइ । इओ य कंबलसंबलाणं आसणं चलियं, का पुण| सुत्रांक दीप अनुक्रम T पक्षक्षपणयारणकेऽतिगतः, तत्र नागसेनेन गृहपतिना क्षीरभोजनेन प्रतिकम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेतम्बीं गतः, सन्न प्रदेशी राजा श्रमणोपासको भगवतो महिमानं करोति, ततो भगवान् सुरभिपुरं अजति, तत्रान्तरा नयका राजानः पञ्चभी स्थैरायान्ति प्रदेशिराज्ञः पार्थे, तैखत्र स्वामी बन्दितः पूजितश्च, ततः स्वामी सुरभिपुरं गतः, तत्र गङ्गा उत्तरीतम्या, तत्र सिद्धयानो नाम माविकः, क्षेमिलो नाम शकुन ज्ञाता, तत्र च नाचि लोको विक्रगति, कौशिकेन महापाकनेन वासितं, कौशिको नाम उलूकः, ततः क्षेभिलेन भणितं-यादशं शकुनेन भणितं तारयामसारीभारणान्तिकं प्राप्तम्ब, किं पुनः! अस मह। प्रभावेण मोषामदे, साच नीः प्रधाविता, गुड्रेिण च नागकुमारराजेन स्टो भगवान् नावि स्थितः, तस कोपो जाता, सप किक यः स सिंह वासुदेवस्ये मारितः स संसार भान्स्वा सुदंष्टो नागो जाता, स संवतकयातं विकुष्यं नावमुगुदयितु इच्छति । इतम कम्बलसम्यकबोरान किर्स, का पुमा १९७|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~397~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy