SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४६३], भाष्यं [१११...] (४०) विभागः१ प्रत सूत्राक आवश्यक- ति नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं पाणिपत्तंति पाणिपात्रभोजिना भवितव्यं, 'गिहिवंदणं चेत्ति' गृहस्थस्य । चात्तगृहस्थस्याहारिभद्री॥१९॥ वन्दनं, चशब्दादभ्युत्थानं च न कर्तव्यमिति । एतान् अभिमहान गृहीत्वा तथा तस्मानिर्गत्य 'वासऽडिअग्गामेत्ति' वर्षा-LI | यवृत्तिः कालं अस्थियामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्व वर्धमानाभिधः खल्वासीत् , पश्चात् अस्थिप्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटस-14 मुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, सवर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शुलपाणिनामा यक्षोऽभवत्, दृष्टभयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्मनामा प्रतिजागरको निरूपित इत्यक्षरार्थः। एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति । कथानकशेषम्-जाहे सो अट्टहासादिणा भगवंतं खोभे| पवत्तो ताहे सो सबो लोगो तं सई सोऊण भीओ, अज सो देवजओ मारिजइ, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिजओ परिषायगो अडंगमहानिमित्तजाणगो जणपासाओ तं सोऊण मा तित्थंकरो होज अधिति करेइ, बीहेइ काय रतिं गं, ताहे सो वाणमंतरो जाहे सदेण न बीहेति ताहे हत्थिरवेणवसर्ग करेति, पिसायरूवेणं नागरूवेण य. दीप अनुक्रम T ॥१९॥ बदा सोऽहाहहाखादिना भगवन्तं क्षोभयितुं प्रवृत्तम्ताद। स सर्वलोकस्तं शब्द शुरवा भीतः, अब स देवार्यः मार्यते, तत्रोत्पलो नाम पधारकृतकः पापित्यः परिमाजकोटाजमहानिमित्तज्ञायक: जनपाक्षात् तत् श्रुत्वा मा तीर्थकरो भवेत् (इति) अर्शत करोति, बिभेति च रात्री गन्त, ततः स न्यन्तरः यदा शब्देन न बिभेति तदा हस्तिरूपेणोपसगै करोति, पिशायरूपेण नागरूपेण च JAMERatinintamational wwjainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~385~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy