SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jus Education intam “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा -], निर्युक्ति: [४६०...], भाष्यं [१०८], मेव' शीघ्रमेव 'निलुकोत्ति' देशीवचनतो विरतः 'यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः ॥ स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराह काऊण नमोकारं सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मे अकरणिज्जं पार्वति चरितमारूढो ॥ १०९ ॥ ( भा० ) व्याख्या - कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह सर्व 'मे' मम 'अकरणीयं' न कर्त्तव्यं, किं तदित्याह - पापमिति, किमित्याह - चारित्रमारूढ इतिकृत्वा, स च भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थः ॥ चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम् - एगेण देवदूसेण पचएड, एतं जाहे अंसे करेइ एत्थंतरा पिडवयंसो धिज्जाइओ उवडिओ, सो अ दाणकाले कहिंपि पवसिओ आसी, आगओ भज्जाए अंबाडिओ, सामिणा एवं परिचत्तं तुमं च पुण वणाइ हिंडसि, जाहि जइ | इत्थंतरेऽवि लभिज्जासि । सो भणइ सामि ! तुब्भेहिं मम न किंचि दिण्णं, इदार्णिपि मे देहि । ताहे सामिणा तरस दूसस्स अद्धं दिण्णं, अनं मे नत्थि परिचत्तंति । तं तेण तुष्णागस्स उवणीअं जहा एअस्स दसिआओ बंधाहि । कत्तोत्ति 1 एकेन देवदूष्येण प्रनजति, एतद् यदासे करोति, अत्रान्तरे पितृवयस्यो चिजातीयः उपस्थितः स च दानकाले कुत्रापि प्रोषितोऽभवत् आगतो भार्यया तर्जितः खामिना एवं परित्यक्तं त्वं च पुनर्वनानि हिण्डसे याहि यद्यत्रान्तरेऽपि लभेयाः । स भगति-स्वामिन्! युष्माभिर्मम न किञ्चितं इदानीमपि मझं देहि तथा स्वामिना तसे दूध्यस्थार्थं दत्तं, अभ्यम्मे नास्ति परित्यक्तमिति । तत्तेन तुलवायायोपनीतं यथैतस्य दशा बधान । कुत इति For Funny www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~376~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy