SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक॥१८५॥ “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [४६०...], भाष्यं [९८], | पुठिंब उक्खित्ता माणुसेहिं सा हट्टरोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ ९८ ॥ ( भा० ) ६ हारिभद्रीव्याख्या - 'पूर्व' प्रथमं 'उत्क्षिप्ता' उत्पाटिता, कैः ?-मानुषैः, सा शिक्षिका, किंविशिष्टैः १-हृष्टानि रोमकूपानि येषामितिसमासः, तैः । पश्चाद्वहन्ति शिविकां, के ? - असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः ॥ असुरादिस्वरूपव्यावर्णनायाहचलचवलभूसणधरा सच्छंदविडव्विआभरणधारी । देविंददाणविंदा बहंति सीअं जिनिंदस्स ।। ९९ ।। (भा० ) _यवृत्तिः विभागः १ गमनिका - चलाश्च ते चपलभूषणधराश्चेति समासः । चलाः- गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन - स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानि - कुण्डलादीनि धारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह'स्वच्छन्दविकुर्विताभरणधारिणः क एते ? देवेन्द्रा दानवेन्द्राः, किम् ?-वहन्ति शिबिकां जिनेन्द्रस्येति गाथार्थः । अत्रान्तरेकुसुमाणि पंचवण्णाणि सुयंता दुंदुही य ताडंता । देवगणा य पहड़ा समंतओ उच्छयं गयणं ॥ १०० ॥ ( भा० ) व्याख्या---भगवति शिविकारूढे गच्छति सति नभःस्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भींस्ताडयन्तश्च, के ?- 'देवगणाः' देवसंघाताः, चशब्दस्य प्राक्संबन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किम् ? - भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह-'समन्ततः' सर्वासु दिक्षु सर्व 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥ | वणसंडोब्ब कुसुमिओ पउमसरो वा जहा सरयकाले । सोहइ कुसुम भरेणं इय गगणयलं सुरगणेहिं । १०१ भा० ) Education intemational For Funny ॥१८५॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः भगवत: दीक्षा (अभिनिष्क्रमण) स्य वर्णनम् ~ 373~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy