SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [४५८...], भाष्यं [८०], (४०) प्रत सूत्राक पंचविहे माणुस्से भोगे मुंजितु संह जसोभाए । तेयसिरिव सुरूवं जणेइ पिअदसणं धूअं ॥८॥(भा०) गमनिका-'पञ्चविधान्' पञ्चप्रकारान् शब्दादीन मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्रीः तेजःश्रीः तां तेजःश्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां 'धुतां' दुहितर, 'जणिसु' वा पाठः, जनितवानिति गाथार्थः॥ द्वारम् । अत्रान्तरे च भगवतः मातापितरौ कालगती, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा | क्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह-कियन्तम् , स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम व्यापारो नदी वोढव्य इति, प्रतिपन्ने भगवान् समधिक वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिवन तस्थौ, अत्रान्तर एव महादानं दत्तवान् ,लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिः प्रबजित इति ॥ अमुमेवार्थं संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत्हत्थुसरजोएणं कुंडग्गाममि खत्तिओ जच्चो । वनरिसहसंघयणो भविअजणविबोहओ वीरो ॥ ४५९॥ सो देवपरिग्गहिओ तीसं वासाइ वसइ गिहवासे । अम्मापिइहिं भयवं देवत्तगएहि पब्वइओ ॥ ४६० ॥ गमनिका-हस्तोत्तरायोगेन' उत्तराफाल्गुनीयोगेनेत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो 'जात्यः' उत्कृष्ट इत्यर्थः, वज्रऋषभदू संहननो भव्यजनविरोधको वीरः, किम् ?-मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रबजित इति योगः। द्वितीयगाथाग * तमो वृत्ती प्र० दीप अनुक्रम T मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~368~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy