SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४५७], भाष्यं [४५...], (४०) प्रत सूत्राक एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विनियन्ते । माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उबवण्णो देवाणंदाइ कुञ्छिसि ॥४५॥ अस्या व्याख्या-पुष्पोत्सराजयुतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे। उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः॥ ४५७॥ साम्प्रतं वर्धमानस्वामिवक्तव्यतानिवद्धां द्वारगाथामाह नियुक्तिकार: सुमिण १ मवहार २ ऽभिग्गह ३ जम्मण ४ मभिसेअ ५ वुद्धि ६ सरणं ७ च । भेसण ८ विवाह ९ बच्चे १० दाणे ११ संबोह १२ निक्खमणे १३॥ ४५८ ॥ गमनिका सुमिणेति' महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्काम-161 दन्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहत इति । 'अभि गहेत्ति' अभिग्रहो बक्तव्यः, यथा भगवता गभंस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसे उत्ति। अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'बुढित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धिं जगाम । 'सरणंति' द जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा बक्तव्यं । 'विवाहेति' विवाहविधिर्वक्तव्यः । 'अवच्चेत्ति अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्क्रमणकाले दानं वाच्यं । 'संबोहेति' संबोधनविधिवक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ॥ ४५८ ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वमद्वाराषयवार्थमभिधित्सुराह दीप अनुक्रम wwjandiarary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: भगवत् महावीर (वर्धमान)स्य संबंधे स्वप्न, अपहार, अभिग्रह आदि द्वाराणाम् कथनं ~358~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy