SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति : [४४६], भाष्यं [४५...], (४०) प्रत सूत्राक गमनिका-पारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासि|केन भक्तेन महाशुक्रे कल्पे उपपन्न उत्कृष्टस्थितिदेव इति, 'ततो' महाशुक्राच्युतः पोतनपुरे नगरे पुत्तो पयावहस्सा मिआईदेविकुच्छिसंभूओ।नामेण तिविद्दुत्ती आई आसी दसाराणं ॥ ४४७॥ गमनिका-पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसंभूतः नाम्ना त्रिपृष्ठः 'आदिः'प्रथमः आसीदू दसाराणां, तत्र वासुदेवत्वं चतुरशीतिवर्षशतसहस्राणि पालयित्वा अधः सप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयखिंश (ग्रन्थानम् ४५००) सागरोपमस्थिति रकः संजात इति ॥ ४४७ ॥ अमुमर्थ प्रतिपादयन्नाहचुलसीईमप्पइड्ढे सीहो नरएसु तिरियमणुएसु । पिअमित्त चकवट्टी मूआइ विदेहि चुलसीई ॥ ४४८॥ गमनिका-चतुरशीतिवर्षशतसहस्राणि वासुदेवभवे खल्वायुष्कमासीत्, तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नः, तस्मादप्युद्वय सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, 'तिरियमणुएमुत्ति' पुनः कतिचित् भवग्रहणानि तिर्यग्मनुष्येषूत्पद्य 'पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीहत्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेः धारिणीदेव्यां प्रियमित्राभिधानः चक्रवती समुत्पन्नः, तत्र चतुरशीतिपूर्वशतसहस्राण्यायुष्कमासीदिति गाथार्थः ॥ ४४८॥ पुत्तो धर्णजयस्सा पुहिल परिआउ कोडि सबढे । णंदणं छत्तग्गाए पणवीसा सयसहस्सा ॥४४९॥ गमनिका-तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारिणीदेच्याश्च भूत्वा चक्रवर्चिभोगान् भुक्त्वा कथञ्चित् संजातसं* गंदणो उत्तगाए. दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~356~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy