SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४४५], भाष्यं [४५...], (४०) प्रत भगवओ गोअमसामी रहसारही आसी, तेण भण्णति-मा तुर्म अमरिसं पहाहि, एस नरसीहो तुम मियाहियो, तो जइ सीहो सीहेण मारिओ को एत्थ अवमाणो?, ताणि सो वयणाणि महुमिव पिवति, सो मरित्ता नरएसु उबवण्णो, सो कुमारो। तच्चम्म गहाय सनगरस्स पहावितो, ते" गामिल्लए भणति-च्छह भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिई, रुहो दूतं विसजेइ, एते पुत्ते तुमं मम ओलग्गए पडवेहि, तुर्म महल्लो, जाहे पेच्छामि सकारेमि रजाणि य देमि, तेण भणियं-अच्छंतु कुमारा, सयं चेवणं ओलग्गामित्ति, ताहे सो भणति-किं न पेसेसि ? अतो जुद्धसज्जो निग्गच्छा सि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सबबलेण उवडिओ, इयरेवि देसते ठिआ, सुबहुं कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ पेसिओ जहा-अहं च तुमंच दोषिणवि जुद्धं सर्पलग्गामो, किंवा बहुएण अकारिजणेण मारिएण? एवं होउत्ति, बीअदिवसे रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि सूत्राक दीप अनुक्रम भगवतो गीतमस्वामी रथसारथिरासीत् , तेन भण्यरो-मा त्वममय वाहीः, एष नरसिंहः बसगाधिपः, सबदि सिंदः सिंहन मारिता कोनापमानी तानि वचनानि स मचिव पिचति, समूत्वा नरके उत्पमा, स कुमारस्तचर्म गृहीत्वा खनगराप प्रभावितः, तांश प्रामेयकान् भवति-गान भोः सबै अश्वपीवाय कथयत बचा लिष्ठ विश्वतः, तैर्गत्वा शिष्ट, रुहो दूतं विसृजति, एचौ पुत्री ममावलगके प्रस्थापष, स्वं वृद्धः, यतः पश्यामि सस्कारयामि राज्यानि च ददामि, तेन भणितम्-तिएता कुमारी स्वयमेवावलगामीति, तदा स भणति-किन प्रेषयसि । अतो युद्धसज्जो निर्गच्छ, स दूतसराय धादितः, तदा सोनाग्रीवा सर्वमलेनोपस्थिता, इतरेऽपि देशान्ते स्थिताः, सुपडं कालं युवा हयगजरथनरादिक्षवं च प्रेक्ष्य कुमारेण दूतः प्रेषितो यथा-मई पसंच द्वायपि युद्ध संप्रलगाक, किंचा पाहुनाकारिजनेन मारितेनी, एवं भवविति, द्वितीयदिवसे रथैः संभलनाः, यदायुधानि क्षीणानि, ते प. + महो. 1 निग्गयाति. JAMERatinintamational Swlanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~354~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy