SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- गाथा-], नियुक्ति: [४४५], भाष्यं [४५...], (४०) आवश्यक- ॥१७॥ प्रत वारा साहिए सा चेडी उबविआ, ताहे लज्जिआ निग्गया, तेसिं सवेसि कुबमाणाणं गंधवेण विवाहेण सयमेव विवाहिया, हारिभद्री| उप्पाइया णेणं भारिया, सा भद्दा पुत्तेण अयलेण समं दक्षिणावहे माहेस्सरिं पुरि निवेसेति, महन्तीए इस्सरीए कारियत्ति यवृत्तिः माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, ताहे लोएण पयावई नाम कयं, पया अणेण पडिवण्णा पयावइत्ति, विभागा१ वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत" । ताहे महासुक्काओ चइऊण तीए मियावईए कुञ्छिसि उववण्णो, सत्त सुमिणा दिडा, सुविणपाढएहिं पढमवासुदेवो आदिहो, कालेण जाओ, तिण्णि यसे पिहकरंडगा तेण से तिविणाम कयं,8 माताए परिमक्खितो उम्हतेलेणंति, जोबणगमणुपत्तो। इओ य महामंडलिओ आसग्गीवो राया, सोगेमित्तियं पुच्छति-कत्तो मम भयंति, तेण भणिय-जो चंडमेहं दूतं आधरिसेहिति, अवर तेय महाबलगं सीह मारेहिति, ततो ते भयंति, तेण सुयं जहापयावइपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तत्थ य अंतेउरे पेच्छणयं वदृति,तत्थ दूतो पविहो,राया उद्विओ, पेच्छणयं8 सूत्राक दीप अनुक्रम वारान् साधित्ते सा चेटबुपस्थापिता, तदा लजिता निर्गताः, सर्वेषां तेषां कूजतां गान्धर्वेण विवाहेन स्वपमेव विवाहिता,त्पादिता तेन भार्या, सा भदा पुत्रेणाचलेन समं दक्षिणापथे माहेश्वरीं पुरी निविशति, महला इथयों का रितेति माहेश्वरी, अचलो मातरं खापयित्वा पितृमूलमागतः, उदा लोकेन प्रजापतिः नाम कृतं, प्रजा भनेन प्रतिपन्ना प्रजापतिरिति । तदा महाशुकात् व्युत्वा तथा मृगावत्याः कुक्षाबुरपना, सस स्वप्ना दृष्टाः, खानपाठः प्रथमवासुदेव आदिष्टः, कालेन जातः, त्रीणि च तस्य पृष्ठकरण्डकानि तेन तसा त्रिपृष्ठः नाम कृतं, मात्रा परिम्नक्षितः उगतलेनेति, यौवनमनुप्राप्तः । इता महामाण्डलिकः अश्वनीचो राजा, स नैमितिकं पृच्छति-कुतो मम भयमिति, तेन भणितम्-यमण्डमेधं दूर्त आर्षियति, अपरं तब च महाबलिनं सिंदं मारविष्यति, ततस्तव भवमिति, तंन श्रुतं यथा-प्रजापतिपुषी महापलिनी, तदा तत्र दूतं प्रेषयति, वा चान्तःपुरे प्रेक्षणकं वर्तते, नाता प्रविष्टः, राजोत्थितः, प्रेक्षणक ॥१७४। मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~351~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy