SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- गाथा-], नियुक्ति: [४३६], भाष्यं [४५...], (४०) प्रत सुत्रांक आवश्यक-णिचा परिणिधुडो य । आइञ्चजसो सक्केणाभिसित्तो, एवमट्टपुरिसजुगाणि अभिसित्ताणि । उक्तो भावा(गाथा)र्थः, साम्प्रतम- हारिभद्री क्षरगमनिका-आदर्शकगृहे प्रवेशः, कस्य? 'भरहेत्ति' भरतस्य प्राकृतशैल्या षष्ट्या सप्तमी, तथा पतनं चाङ्गुलीयस्य वभूव, | | यवृत्तिः ॥१७॥ शेषाणां कटकादीनां तून्मोचनं अनुष्ठितं, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दा-1 विभागः१ निर्वृत्तश्चेत्यक्षरार्थः ॥४३६॥ उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति-तत्र पुच्छताण कहेइ उपट्टिए देइ साहुणो सीसे । गेलन्नि अपडिअरणं कविला इत्यपि इहयंपि ॥ ४३७॥ गमनिका-पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान् , ग्लानवे अप्रतिजागरणं कपिल ! अत्रापि इहापि। भावार्थ:-स हि प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निवृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्म, जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति । अन्यदा स ग्लानः संवृत्तः, साधवोडप्यसंयतत्वान्न प्रतिजाग्रति, स चिन्तयति-निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूपया तदन्तिकमागत इति, कथिते साधुधर्मे स आह-यद्ययं मार्गः किमिति भवता एतदङ्गीकृतम् ?, मरीचिराह-पापोऽहं, 'लोएंदियेत्यादिविभाषा| पूर्ववत्, कपिलोऽपि कर्मोदयात् साधुधर्मानभिमुखः खल्वाह-तथापि किं भवद्दर्शने नास्त्येव धर्म इति, मरीचिरपि ९७०॥ प्रचुरकर्मा खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह-कबिला एत्थंपित्ति' अपिशब्दस्यैव कारार्थत्वात् निरुपचरितः खल्वत्रैव साधुमार्गे 'इहयंपित्ति' स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः ॥ ४३७॥ स ह्येवमाII परिनितम्ब । मादित्ययशाः शक्रेणाभिषिक्तः, एवमपुरुषयुगान्यभिषिक्तानि । दीप अनुक्रम T wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~343~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy