SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४२०], भाष्यं [४३...], (४०) आवश्यक- ॥१६॥ प्रत सूत्राक नेत्याह-आनुपूर्त्या परिपाख्या 'सिजंस तिविछाई धम्म पुरिससीहपेरंता' श्रेयांसादीन त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुष- हारिभद्रीसिंहपर्यन्ता इति, वन्दन्त इति शास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरिहंते वंदिसु केसया' इत्यादि यवृत्तिः गाधार्थः ॥ द्वितीयगाथागमनिका-अरश्च मल्लिश्च अरमल्ली तयोरन्तरम्-अपान्तरालं तस्मिन् , द्वौ केशवौ भविष्यतः, विभागा१ को द्वौ इत्याह-पुरुषपुण्डरीकदत्तौ 'मुणिसुबयणमिअंतरे णारायणो' त्ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं मुनिसुव्रतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति अभवद्वा । तथा 'कण्हो ये नेमिंमि'त्ति कृष्णाभिधान-IX चरमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः॥४१९-४२० ॥ एवं तावत् चक्रवत्तिनो वासुदेवाश्च यो यजिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्तिवासुदेवान्तराणि प्रतिपादयन्नाहचिकिदुगं हरिपणगं पणगं चकीण केसवो चक्की । केसव चक्की केसव दु चक्की केसी अ चक्की अ॥ ४२१॥ । गमनिका-प्रथममुक्तलक्षणकाले चक्रवर्तिद्वयं भविष्यति अभवद्वा, ततखिपृष्ठादिहरिपश्चर्क, पुनः पञ्चकं मघवादीनां चक्रवर्तिनां, पुनः पुरुषपुण्डरीकः केशवः, ततः सुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवत्येव, पुनर्नारायणाभिधानः केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवर्तिनौ, पुनः कृष्णनामा केशवः, पुनब्रह्मदत्वाभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः ॥ ४२१ ॥ उक्तमानुषङ्गिक, प्रकृतं १६६॥ प्रस्तुमः-तत्र यदुक्तम् 'तित्थगरो को इहं भरहे!' त्ति तब्याचिख्यासयाऽऽह-मूलभाष्यकार: 'कण्ड (इति स्वास्). दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~335~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy