SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४१६], भाष्यं [४३...], (४०) प्रत सूत्राक उसमे भरहो अजिए सगरो मघवं सर्णकुमारो । धम्मस्स य संतिस्स य जिणंतरे चकवहिदुगं ॥ ४१६ ।। संती कुंथू अ अरो अरहंता चेव चक्कवही अ। अरमल्लीअंतरे उ हवद सुभूमो अ कोरब्वो ॥४१७॥ मुणिसुब्बए नर्मिमि अ हुति दुवे पउमनामहरिसेणा। नमिनेमिसु जयनामो अरिट्टपासंतरे पंभो॥ ४१८॥ इह च असंमोहाथै सर्वेषामेव जिनचक्रवर्त्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भवि-18 प्यति बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुःसमन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपाय: बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहि । उड्डाययाहिं कार्ड पंच घराई तओ पढमे ॥ १॥ पन्नरस जिण निरन्तर सुण्णदुर्ग ति जिण सुण्णतियगं च । दो जिण सुण्ण जिणिदो सुण्ण जिणो सुण्ण दोण्णि जिणा ॥२॥ वितियपतिठवणा-दो चक्कि सुण्ण तेरस पण चकि सुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दुचकी सुण्णं चकी दु सुण्णं च ॥३॥ ततियपंतिठवणा-दस मुण्ण पंच केसव पण सुपणं केसि सुण्ण केसी य । दोसुण्ण केसवोऽवि य सुण्णदुर्ग केसब ति सुण्णं ॥४॥ प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनर्यथाक्रमं ऊर्ध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति । तत्र इयं स्थापना साम्प्रतं प्रदर्श्यते दीप अनुक्रम dancinrayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~332 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy