SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४११], भाष्यं [४३...], (४०) प्रत सूत्राक हवह पयावह १बंभो २ रुहो ३ सोमो ४ सियो ५ महसियो ६अ। अग्गिसिहे ७ अ दसरहे ८ नवमे भणिए अवसुदेवे ९॥४११॥ निगदसिद्धाः॥ एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहपरिआओ पवजाऽभावाओ नत्थि वासुदेवाणं । होइ बलाणं सो पुण पढमऽणुओगाओं णायब्वो॥ ४१२॥ निगदसिद्धा एव । एतेषामेव गति प्रतिपादयन्नाह8 एगो अ सत्तमाए पंच य छट्ठी' पंचमी एगो । एगो अ चउत्थीए कण्हो पुण तच्चपुढवीएं ।। ४१३॥ गमनिका एकश्च सप्तम्यां पश्च च षष्ठयां पञ्चम्यामेकः एकश्च चतुर्थी कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति| सर्वत्र कियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ॥ ४१३ ॥ बलदेवगतिप्रतिपिपादविषयाऽऽह *बीसभूई । पाइए २ घणदस ३ समुदत्त सेवाले ५ । पिनमित्त सलिममिले ७ पुणवसू गंगदसे ॥१॥ एवाई नामाई पुषभचे मासि बासुदेवाणं । इत्तो बकदेवाणं जहकर्म कित्तइस्लामि ॥ २ ॥ विरसनंदी । सुचती २४ सागरदत्ते ३ असोभ ललिए ५। वाराह धणस्सेणे . भवराइब रायललिए य॥३॥ संभून सुभद २ मुदसणे ३भ सिजंस पह ५ गंगे ६ । सागर समुइनामे ८ वमसेणे ९४ अपरिक्रमे ॥ ॥ एए धम्मावरिमा किचीपुरिसाण वासुदेवाणं । पुवभवे आसीआ जत्थ निणाइ कासी ॥५॥ महुरा । व कणगवत्थू २ सावधी ३ पोमणं च रायगिहं ५ कावंदी ५ मिहिलावि य. वाणारसि इस्थिणपुरं च ॥ ६॥ गावी जूए संगामे इत्थी पाराइए रंगमि । भनाणुरागगुही परबडी मावगा इभ ॥७॥ महसुका पाणय संतगाव सहसारओ अ माहिंदा । बंभा सोहम्म सर्णकुमार नवमो महामुका ॥ ८॥ तिपणेवणुसरेहिं तिषणेव भवे तहा महासुखा । अवसेसा बलदेवा क्षणंतरं बंमलोगचुभा ॥९॥(म० अण्या०). दीप अनुक्रम SERICA JABERatin intimationa wwwtainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~328~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy