SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३४७], भाष्यं [३१...], (४०) आवश्यक ॥१५ ॥ प्रत सिंधुदेविं ओयवेइ, ततो वेयङगिरिकुमारं देवं, ततो तमिसगुहाए कयमालयं, तओ सुसेणो अद्धबलेण दाहिणिलं सिंधु- हारिभद्री[निक्खूड ओयवेइ, ततो सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेण उज्जो काऊण उभओ पासिं|.यवृत्तिः पंचधणुसयायामविक्खंभाणि एगूणपण्णांसं मंडलाणि आलिहमाणे उज्जोअकरणा उम्मुग्गनिमुग्गाओ अ संकमेण विभागः१ उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअं चिलातेहिं सम जुद्धं, ते पराजिआ मेहमुहे नाम कुमारे कुलदेवए| |आराहेति, ते सत्तरत्तिं वास वासेंति, भरहोऽवि चम्मरयणे खंधावारं ठवेऊण उपरि छत्तरयणं ठवेइ, मणिरयणं छत्तरयणस्स पडिच्छभा"ए ठवेति, ततोपभिइ लोगेण अंडसंभवं जगं पणीअंति, तं ब्रह्माण्डपुराणं, तत्थ पुवण्हे साली दुप्पइ, अवरण्हे जिम्मइ, एवं सत्त दिवसे अच्छति, ततो मेहमुहा आभिओगिएहिं धाडिआ, चिलाया तेसिं वयणेण | उवणया भरहस्स, ततो चुलहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति, 9 सुत्रांक -06 HAMAROO -2 दीप अनुक्रम 2-564 सिन्धुदेवीमुपैति, ततो वैताम्यगिरि कुमार देषं, ततसमिश्नगुहायाः कृतमाल्यं, ततः सुपेणोऽर्धयलेन दाक्षिणात्य सिन्धुभिकूट उपति, ततः सुपेणतमिश्रगुहां समुद्घाटयति, ततस्तमिसगुदायां मणिरलेनोद्योतं कृत्वोभवपाश्चैवोः पनधनुःशखायामविष्कम्भाणि मन्डलाणि एकोनपञ्चाशतमालिसन् वद्योतकरणादुम्मन्नानिमने च संक्रमेणोत्तीर्य निर्गतस्तमिखगृहाथाः, आपतितं किरातैः समं युद्ध, ते पराजिताः भेषमुखान् नाम कुमारान् कुलदेवता आराधयन्ति, ते | सप्तरात्र वर्षा वर्षयन्ति, भरतोऽपि चर्मरखे स्कन्धाचार स्थापयित्वोपरि उबरवं खापयति. मनिरतं उपस्वस प्रतीक्ष्यभागे ( मध्ये दण्डख) स्थापयति, तत:प्रभृति खोकनाण्डप्रभवं जगवाणीतमिति, ततसा पूर्वावशालय पुच्यन्ते. अपराहे जिस्यते एवं सर दिनानि तिष्ठति, ततो मेघमखा आभियोपिकनिधोटिता, किरातारोपां वचनेनोपनता भरताय, ततः शुलकहिमवद्भिरिकुमारं देवमुपैति, तत्र द्वाससति योजनानि शर उपरि गच्छति, * गुदमुग्धा Dil+०पणासमंजमायो.tarरपतिपिछ. अच्छति. ला॥१५॥ Sarwaniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~303~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy