________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३३४], भाष्यं [३१...],
(४०)
आवश्यक
हारिभद्रीयवृत्तिः | विभागः१
॥१४७||
प्रत
सुत्रांक
|धिकृत्य प्रवर्तितं, तत्रार्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, पीठमिति-श्रेयांसेन यत्र भगवता पारित तत्र तत्पादयोर्मा कश्चिदाक्रमणं करिष्यतीतिभक्त्या रलमयं पीठं कारितं । गुरुपूजेति-तदर्चनं चक्रे इति । अत्रान्तरे भगवतः तक्षशिलातले गमनं बभूव, भगवत्प्रवृत्तिनियुक्तपुरुषैर्बाहुबलेनिवेदनं च कृतमित्यक्षरगमनिका । एवमन्यासामपि संग्रहगाथाना स्वबुद्ध्या गमनिका कार्येति गाथार्थः ॥ ३२२-३३४ ॥ इदानी कथानकशेषम् बाहुबलिणा चिंति-कल्ले | सबिड्डीए वंदिस्सामित्ति निग्गतो पभाए, सामी गतो विहरमाणो, अदिखे अद्धिति काऊण जहिं भगवं वुत्थो तत्थ धम्मचक्क चिंधं कारियं, तं सवरयणामयं जोयणपरिमंडलं पंचजोयणूसियदंडं । सामीवि बहलीयर्डचइलाजोणगविसयाइएसु निरुवसग्गं विहरतो विणीअणगरीए उज्जाणत्थाणं पुरिमतालं नगरं संपत्तो । तत्थ य उत्तरपुरच्छिमे दिसिभागे सगङमुहं नाम उजाणं, तंमि णिग्गोहपायवस्स हेटा अहमेणं भत्तेणं पुषण्हदेसकाले फरगुणबहुलेकारसीए उत्तरासाढणक्खत्ते पवज्जादिवसाओ आरम्भ वाससहस्संमि अतीते भगवओ तिहुअणेकबंधवस्स दिवमणतं केवलनाणमुप्पण्णंति । अमुमेवार्थमुपसंहरन् गाथाषदमाह
दीप
अनुक्रम
T
।॥१४७॥
बाहुबलिना चिन्तितम्-कल्ये सर्वया बन्दिष्य इति निर्गतः प्रभाते, स्वामी गतः विदरन् , अदृष्ट्वाऽचतिं कृत्वा यत्र भगवानुपितस्तत्र धर्मचक्र चिकारितं, तत् सर्वरनमय योजनपरिमण्डलं पापोजनोचित दण्ड । स्वाम्पपि बहल्यडम्बहलायोनकविषयादिकेषु निरुपसर्ग बिहरन् विनीतनगर्या वधानस्थानं पुरिमतार्क नगरं संप्राप्तः । तत्र व उत्तरपूर्वदिग्भागे शकटमुखं नाम उचानं, तस्मिन् न्यग्रोधपादपस्याधः अष्टमेन भकेन पूर्वाह्नदेशकाले फाल्गुनकृष्णैकादश्या उत्तराषाढानक्षत्रे प्रमज्यादिवसादारभ्य वर्षसहस्त्रेऽतीते भगवतत्रिभुवनैकबान्धवख दिव्यमनन्तं केवलज्ञानमुग्पन्नामिति ।
Awajandiarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~ 297~