SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२०६...], भाष्यं [१०], (४०) प्रत सूत्राक तमप्याहारं कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः, द्रुमघर्षात् , तं चोस्थितं प्रवृद्धज्यालावलीसनाथं भूप्राप्ठ तृणादि दहन्तं दृष्ट्वा अपूर्वरलबुद्धया ग्रहणं प्रति प्रवृत्तवन्तः,दह्यमानास्तु भीतपरिकथनं ऋषभाय कृत-I वन्त इति,भीतानां परिकथन भीतपरिकथनं, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति । भगवानाह-पार्थे'त्यादि, सुगम, ते खजानाना वहावेवीषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य म्यवेदयन-स हि स्वयमेवौषधीक्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, |भगवान् हस्तिकुम्भे पिण्ड निधाय पत्रकाकार निदर्येदृशानि कृत्वा इहैव पक्वा एतेषु पार्क निवत्तेयध्वमित्युक्तवानिति,। ते तथैव कृतवन्तः, इत्थं तावत्प्रथमं कुम्भकारशिल्पमुत्पन्नम् ॥ अमुमेवार्थमुपसंहरन्नाह पक्खेव डहणमोसहि कहणं निग्गमण हस्थिसीसंमि। पयणारंभपवित्ती ताहे कासी अ ते मणुआ॥११॥+ (मू०भा०) भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्धया कार्या, यथा-प्रक्षेपं कृतवन्तो दहनमौषधीनां बभूवेत्यादि । उक्तमाहारद्वार, शिल्पद्वारावयवार्थाभिधित्सयाऽऽहपंचेव य सिप्पाई घडलोहे २ चित्त ३ णंत ४ कासवए ।इकिकस्स य इत्तो वीसं वीसं भवे भेया ॥२०७॥ गमनिका-पञ्चैव 'शिल्पानि' मूलशिल्पानि, तद्यथा-घडलोहे चित्तर्णतकासवए,तत्र घट इति-कुम्भकारशिल्पोपलक्षणं, * कुम्माका, + मिंटेण हस्थिपिदे मट्टियपिंड गहाय कुदगं च । निवत्तेसि अ तइआ जिणोपहवेण मग्गेण ॥ 1 ॥ नित्तिए समाणे भण्णई रावा तभी बहुजणस्त । एवहभा में कुबा पहिले पदमसिष्यं तु ॥२॥ (प्रक्षिप्ते अभ्यास्याते च). दीप अनुक्रम JAMEnicata Ibinataram.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~266~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy