SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२०६...], भाष्यं [७], (४०) प्रत सूत्राक गमनिका-ओममप्याहारयन्तः अजीर्यमाणे 'ते' मिथुनका 'जिन' प्रथमतीर्थकर उपयान्ति, सर्वावसर्पिणीस्थितिप्रदर्श-INT नार्थो वर्तमाननिर्देशो, भगवता च हस्ताभ्यां धृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः । किम् ? आसी अ पाणिधंसी तिम्मिअतंदुलपवालपुडभोई। हत्थतलपुडाहारा जइआ किर कुलकरो उसहो ।॥८॥(मू०भा०) व्याख्या-आसँश्च ते मिथुनका भगवदुपदेशात् पाणिभ्यां धष्टुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तं भवति-ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य एवोच्यन्ते । पुनः कियताऽपि कालेन गच्छता अर्जरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा द आसन् , हस्ततलपुटेषु आहारो विहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः । तथा कक्षासु स्वेदयित्वेति, यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः ॥ पुनरभिहितप्रकारद्व्यादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घृष्ट्वा पत्रपुटेषु च। मुहूर्त तीमित्वा तथा हस्ताभ्यां घृष्टा हस्तपुटेषु च मुहूर्त धृत्वा पुनहस्ताभ्यां पृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्त-15) पुटेषु च मुहर्त धृत्वेत्यादिभङ्गकयोजना, केचित् प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि । *श्रष्टुं. + अजीरण, ऋषभः. SC-C40454444 दीप अनुक्रम JABERatinintamational Intorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~264~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy