SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं -1, मूलं [- /गाथा-], नियुक्ति: [१८७], भाष्यं [३...], (४०) प्रत HESEARS सूत्राक पक्खिवंति, ततो खिप्पमेव पचुवसमंति, ततो भगवतो तित्थगरस्स जणणीसहिअस्स पणाम काऊण नाइदूरे निविट्ठाओ परिगायमाणीओ चिट्ठति । तओ उढलोगवत्थवाओ अह दिसाकुमारीओ, तंजहा-मेघंकरा मेघवती, सुमेघा मेघमालिनी । तोयधारा विचित्ता य, वारिसेणा चलाया ॥१॥ एयाओऽवि तेणेव विहिणा आगंतूण अभवद्दलयं विउवित्ता आजोयण भगवओ जम्मणभवणस्स णञ्चोदयं णाइमट्टियं पफुसियपविरलं रयरेणुविणासणं सुरभिगंधोदयवासं वासित्ता पुष्फबद्दलयं विउवित्ता जलथलयभासरप्पभूयस्स विंटठाइस्स दसवण्णस्त कुसुमस्स जाणुस्सेधपमाणमेत्तं पुप्फवासं वासंति, त' चेव जाव आगायमाणीओ चिट्ठति । तओ पुरच्छिमरुयगवत्थवाओ अह दिसाकुमारिसामिणीओ, तंजहा-णंदुत्तरा य जंदा आणंदा पंदिवद्धणा चेव । विजया य वेजयंती जयति अवराजिया चेव ॥१॥ तहेवागंतूण जाप न तुन्भेहिं । बीहियवंति भणिऊण भगवओ तिस्थगरस्स जणणिसहिअस्त पुरिच्छिमेणं आदंसगहथिआओ आगायमाणीओ चिट्ठति । प्रक्षिपन्ति, ततः क्षिप्रमेव प्रत्युपधामयन्ति, ततो भगवते तीर्थंकराय जननीसहिताय प्रणामं कृत्वा नाविदूरे निविटाः परिगायन्त्य तिष्ठन्ति । तत ऊर्यलोकवास्तव्या अष्ट दिशुमायः, तद्यथा-मेघरा मेघवती, सुमेधा मेघमालिनी । तोषधारा विचित्रा च, वारिषेणा बलाहका ॥१॥ एता अपि तेनैव विधिनागस्वाभ्रवर्दल बिकुर्ववित्वा आयोजनं भगवतो जन्मभवनात् नात्युदकं नातिमृतिक विश्लशीकरं (फुसारं) रजोरेणुविनावानं सुरभिगन्धोदकवर्षी वर्षयित्वा पुष्पवलं विकुष्य जलस्थलजमाखरप्रभूतस्य वृन्तस्थायिनः वशाधवर्णस्य कुसुमख जानूरसेपप्रमाणमात्रां पुष्पवर्षा वर्षयन्ति, तदेव यावद् भागाधनस्यस्तिहन्ति । | ततः पूर्वदिपुचकवासल्या मष्टी विकमारीखामिया, तबधा-नम्दोत्तराच नन्दा आनन्दा नन्दिवर्धना चैव । विजया जयन्ती जयन्ती अपराजिता चैव ॥ तथैवागल्य वाववयान सम्पमिति भणिया भगवतस्तीर्थकराजननीसहितात्पूर्वखा आदर्शहला भागावल्यसिन्ति। 'सिपा.. + तह चेव. यंती. पुरच्छिमेणं. दीप अनुक्रम T M www.jandiarary.om मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 246~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy