________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
*%*
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [ १५८ ], भाष्यं [ २...]
गमनिका — चक्षुष्मान् यशखी च प्रसेनजिच्चैते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभा-छाया येषां ते तथाविधा इति गाथार्थः ॥ १५८ ॥ गतं वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाऽऽह
चंदजसचंदकता सरूव पडिरूव चक्खुकंता य। सिरिकंता मरुदेवी कुलगरवत्तीण नामाई ॥ १५९ ॥ गमनिका - चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी कुलकरपलीनां नामानीति गाथार्थः ॥ १५९ ॥ एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आह
संघणं ठाणं उच्चत्तं चैव कुलगरेहि समं । वण्णेण एगवण्णा सव्वाओं पिरंगुबण्णाओं ॥ १६० ॥ गमनिका - संहननं संस्थानं उच्चैस्त्वं चैव कुलकरैः- आत्मीयैः समं अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन ईषन्यूना इति संप्रदायः, तथापि ईषन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः ॥ १६० ॥ स्त्रीद्वारं गतं इदानीं आयुद्वारम् -
| पलिओ मदसभए पढमस्साडं तओ असंखिज्जा । ते आणुपुव्विहीणा पुब्वा नाभिस्स संखेचा ॥ १६९ ॥ व्याख्या - पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्येयानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः ॥ १६१ ॥
* ० भागो.
For Parts Only
www.janbay.org
मुनि दीपरत्नसागरेण संकलित. आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~ 226~