SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३९], भाष्यं [-] (४०) %256. प्रत जाहकस्तिर्यविशेषः, तदुदाहरणम्-पातुं थोवं थोवं खीरं पासाणि जाहओ लिहइ । एमेव जितं काउं पुच्छति मतिम ण खेदेति । १। गोउदोहरणम्-एगेण धम्महितेण चाउचेजाण गावी दिण्णा, ते भणति-परिवाडीए दुज्झउ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति-अज व मझं दुद्धं, कलं अण्णस्स होहिति, ता किं मम तणपाणिएण इह हारवितेण ?, ण दिण्ण, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिजाइयाणं, तद्दवण्णदयवोच्छेदो, उक्तं च-अण्णो दोग्झति कलं णिरस्थयं से वहामि किं चारिं। चउचरणगवी उ मता अवण्ण हाणी उ बडुआणं ॥१॥प्रतिपक्षगौः-मो मे होज अवण्णो गोवज्झा मा पुणो व ण लभेजा । वयमवि दोज्झामो पुण अणुग्गहो अण्णदूहेऽवि । दान्तिकयोजना-सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति । ण करेंति सुत्तहाणी अण्णत्थवि दुलहं तेसिं ॥१॥ अविणीयत्तणओ। -%-525 सूत्राक A दीप अनुक्रम पीत्वा लोकं लोक क्षीरं पायोजहिको लेडि । एवमेव जीतं (परिचितं) कृत्वा पृष्ठति मतिमान न खेदयति।।। २ गवोदाहरणम्-एलेन । धर्माधिकेन चातुभ्यो गीता, ते भमन्ति-परिपाया दुहन्तु, तथा कृतं, प्रथमपरिपाटीदोहकनिम्तयति-अचव मम दुग्ध, कल्ये अन्यस्य भविष्यति, तरिक मम तृणपानीवाभ्यामाहारिताभ्यामिह !, न दत्तं, एवं शेपैरपि, गौमता, अवर्णवाद धिग्जातीवानां, तद्न्यान्यस्यव्यवच्छेदः, उक्तंच-भन्यो घोषति काये निरर्थक तथा वहामि कि चारीम् । चतुचरणा गौतय, अवर्णो हानिस्तु बटुकानाम् । १।३ माऽस्माकं भूवयों गोवधका (इति) मा पुनश्च न लभिध्वम् । वयमपि धोश्यामः पुनरनुप्रदोऽम्येन दुग्धेऽपि । । " शिष्याः प्रतीच्छकानां भार इति तेऽपि च शिष्यभार इति । न पूर्वन्ति सूबहानिः अन्यत्रापि दुर्लभ वेषां । । । अविनीतत्वात्. *वाडिगो. + मजन इ. JNEERITLintuitmarama awwjandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~208~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy