________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [-], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
आगमोदयसमितिसिद्धान्तसंग्रहे अङ्कः १. श्रीमदाचार्यवर्यभद्रबाहुततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं
श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कृतं श्रीमदावश्यकसूत्रम् ( प्रथमो विभागः)
प्रकाशक: जव्हरी चुनीलाल पन्नालालदत्तकिश्चिदधिकार्यद्रव्यसाहायेन
शाह-वेणीचन्दसूरचन्द अस्सैका कार्यवाहकः । इदं पुस्तकं मुम्पय्यां निर्णयसागरमुद्रणास्पदे कोलभाटचीथ्या २३ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंपत्. २४४२. विक्रमसंवत्. १९७२.
क्राइष्टस्य. १९१६. वेतनं सपादरूप्यकत्रयम् ।
For Pare
n
t
आवश्यकसूत्रस्य मूल “टाइटल पेज"
~1~