SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३५], भाष्यं [-] (४०) आवश्यक ॥९६ ॥ प्रत सूत्राक भाषकादिस्वरूपव्याख्यानात् भाषादय एवं प्रतिपादिता द्रष्टव्याः, कुतः?, भाषादीनां तत्प्रभवत्वात् १ । इदानीं पुस्त- हारिभद्री| विषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमात्रं करोति, कश्चित् स्थूरावयवनिष्पत्ति, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दाा- यवृत्तिः |न्तिकयोजना पूर्ववत् २॥ इदानी चित्रविषयो दृष्टान्तः-यधा चित्रकर्मणि कश्चित् वत्तिकाभिराकारमात्रं करोति, कश्चित्तविभागार हरितालादिवर्णो दं, कश्चित्त्वशेषपर्यायनिष्पादयति, दार्शन्तिकयोजना पूर्ववत् ३ । श्रीगृहिकोदाहरणं-श्रीगृह-भाण्डागारं तदस्यास्तीति 'अत इनिठनौ' (५-२-११५) इति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः-तत्र कश्चिद् रलानां भाजनमेव वेत्ति-इह भाजने रक्षानीति, कश्चित्तु जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकादयो द्रष्टव्याः ४। तथा 'पॉर्ड' इति पुण्डरीकं पद्म तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं ५ । इदानी देशिकविषयमुदाहरणं-देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिकायथा कश्चिद्दे-15 शिकः पन्थानं पृष्टः दिङमात्रमेव कथयति, कश्चित् तब्यवस्थितनामनगरादिभेदेन, कश्चित् पुनस्तदुस्थगुणदोषभेदेन | कथयतीति, दाान्तिकयोजना पूर्ववत् ज्ञेया ६। एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इति गाथार्थः ॥१३५॥ इत्थं तावद्विभाग उक्तः, इदानी द्वारविधिमवसरमाप्तं विहाय व्याख्यान विधिं प्रतिपादयनाहगोणीरचंदणकंधारचेडीओ३ सावएश्वहिर ५गोहे ६ । टंकणओ ववहारो७, पडिवक्खो आयरियसीसे॥१३६॥ आह-चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थं प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः, अनुगमान्तभोंवात्, अन्तभोवस्तु दीप अनुक्रम ॥ ९६ JABER मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: व्याख्यानविधि प्रतिपादनाय गो: इति दृष्टान्ताः, धृतस्य उदाहरणं ~ 195~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy