SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३४], भाष्यं [-] (४०) प्रत संबं' कमलामेलं मण्णमाणस्स अणणुओगो णाहं कमलामेलेति भणिते अणुओगो, एवं जो विवरीयं परूवेति तस्स अणणुओगो जहाभावं परुवेमाणस्स अणुओगो ५) संवस्स साहसोदाहरणं-जंबूवई णारायण भणति-एक्कावि मए पुत्तस्स अणाडिया ण दिहा, णारायणेण भणितंहै अज दाएमि, ताहे णारायणेण जंबूवतीअ आभीरीरूवं कर्य, दोवि तकं घेत्तुं बारबईमोइण्णाणि, महियं विकिणति, संबेण* |दिवाणि, आभीरी भणिता-एहि महिअं कीणामित्ति, सा अणुगच्छति, आभीरो मग्गेण एति, सो एकं देउलिअं पविसइ, सा आभीरी भणति–णाहं पविसामि किंतु मोल्लं देहि तो एत्थ चेव ठितो तकं गेण्हाहि, सो भणति-अवस्स पविसितवं, साणेच्छति, ताहे हत्थे लग्गो, आभीरो उद्धाइऊण लग्गो संबेण सम, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, भंगुट्ठीकाऊण पलातो, बिईयदिवसे मड्डाए आणिज्जतो खीलयं घडतो एइ, जोकारे कए वासुदेवेण सूत्राक दीप अनुक्रम T शाम्ब कमलामेला मन्यमानस्थाननुयोगो नाई कमलामेलेति भणितेऽनुयोगः, एवं यो विपरीतं प्ररूषयति तस्यामनुयोगो यथाभावं प्ररूपयतः अनुयोगः। २ शाम्यस्य साहसोदाहरणम्-जम्यूबती नारायण भणति-एकाऽपि मया पुत्रस्य अनातिनं एष्टा, नारायणेन भणितम्-अध दर्शयामि, सदा नारायणेन जम्बूषत्या आमीरीरूपं कृतं, बावपि तक गृहीत्या द्वारिकामवती?, गोरस विक्रीणीतः, शाम्येन दृष्टी, आभीरी भणिता-एहि गोरस क्रीणामीति, साऽनुगच्छति, भाभीरः पृष्ठत एति, स एकं देवकुलं प्रविशति, साऽऽभीरी भणति-माहं प्रविशामि, किंतु मूल्यं दधास्तदाऽत्रैव स्थितसकं गृहाण, स भणतिअवश्यं प्रवेष्टव्यं, सामेच्छति, तदा हस्ते लमः, भाभीर उद्धाव्य लाः शाम्बेन समं, शाम्बोज्प्यावृत्तः, आभीरो वासुदेवो जात इतरा जम्बूप ती माही(शिरोऽवगुण्ठन) कृत्वा पलायितः, द्वितीय दिवसे बलात्कारेण आनीयमानः कीलकं घटयन् एति, जयोकारे कृते वासुदेवेन. wwjandiarary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~192~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy