SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्ति: [ १३३ ], भाष्यं [-] आवश्यक ते गंतु सो भणिओ-एहि किराई सीतलीहोति अंबेली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो-एरिसे कज्जे णीअं कण्णे कहिज्जइ, अण्णया घरं पलित्तं, ताहे गंतुं सणिअं कण्णे कहेति, जाव सो तहिं अक्खाउं गतो ताव घरं सवं झामिअं, ॥ ९१ ॥ ४ तत्थावि अंबाडिओ भणिओ य- एरिसे कज्जे नवि गम्मति अक्खायएहिं अप्पणा चैव पाणीयाई काउं गोरसंपि छुम्भइ जहा तहा विज्झाउत्ति, अण्णया धुवंतस्स गोभत्तं छूढं । एवं जो अण्णंमि कहेयबे अण्णं कहेइ ताहे अणणुओगो भवति, सम्मं कहिज्जमाणे अणुओगो भवति ॥ सप्तैव च भवन्ति 'भावे' भावविषये अननुयोगानुयोगयोः प्रतिपादकानि | सप्तोदाहरणानि भवन्तीति गाथार्थः ॥ १३३ ॥ तानि चामूनि - Education intimational सावगभजा १ सत्तवइए २ अ कुंकणगदारए ३ नउले ४ । कमलामेला ५ संबस्स साहसं ६ सेणिए कोवो ७ ॥ १३४ ॥ १ तेन गत्वा स भणितः, एहि किल शीतलीभवति रच्चा, लक्षितः, गृहगतेन तिरस्कृतः, भवितः ईदृशे कार्ये नीचैः कर्णयोः कथ्यते, अन्यदा गृहं प्रदीसं, तदा गत्वा शनैः कर्णयोः कथयति यावत्स तत्राख्यातुं गतस्तावद्दं सर्वं ध्यातं तत्रापि तिरस्कृतो मणितश्व- ईशे कार्ये नैव गम्यते आख्यायकेन, आत्मनैव पानीयादि कृत्वा गोरसं (गोभक्तादि) अपि क्षिप्यते, यथा तथा विध्यावत्विति, अन्यदा धूपयतः ( उपरि ) गोभक्कं ( उणादि ) क्षितं । एवं योऽन्यस्मिन् कथयितम् अन्यत् कथयति तदाऽननुयोगो भवति, सम्यक् कथ्यमाने अनुयोगो भवति । For Fast Use Onl मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र - [४०], मूलसूत्र - [०१] भाव अनुयोग अननुयोगे 'श्रावकभार्या' आदि सप्त दृष्टाता: ~ 185 ~ हारिभद्रीयवृत्तिः विभागः १ ॥ ९१ ॥ www.ncbrary.org "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy