SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक”- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३२], भाष्यं [-] (४०) प्रत सूत्राक अबसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोकं-"जीवपज्जवाणं भंते ! कि संखेजा असंखेज्जा अणंता ?, गोयमा ! नो संखेजा नो असंखेजा अणंता, एवं अजीवपज्जवाणं पुच्छा उत्तरं च दवं" अलं विस्तरेण । द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोगं करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्वीपादीनां यथा बीपसागरप्रज्ञाया| मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्याव्याख्यानं, उक्तं च "बुद्दीवपमाणं, पुढविजिआणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखिज्जा ॥१॥" क्षेत्रैरनुयोगो यथा “बहुँहिं दीवसमुद्देहिं पुढविजिआणमित्यादि" क्षेत्रे तिर्य-1 ग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु । कालस्य अनुयोगः समयादिप्ररूपणा, कालानां & प्रभूतानां समयादीनो, कालेनानुयोगो यथा-बादरवायुकायिकानां वैक्रियशरीराण्यद्धापल्योपमस्य असंख्यभागमात्रेणापशहियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुष्या, कालेषु अवसर्पिण्यां त्रिषु कालेषु-सुषमदुप्पमायां चरमभागे दुष्पमसुषमायां दुष्पमायां है चेति, उत्सपिण्यां कालद्वये-दुष्पमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचनबहुवचनानां पोडशानां वा, वचनेनानुयोगो यथा-कश्चिदाचार्यः साधादिभिरभ्यर्थित एकवचनेन करोति, जीवपर्यया भवन्त ! कि संख्येया असंख्येया अनम्ताः !, गौतम ! नो संख्येयाः नो असंख्येषा अनन्ता, एक्मजीवपर्यवाणां पृच्छा उत्तरं च इष्टयं । जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥1॥ ३ बहुभिपिसमुः पृथ्वी जीवाना. दीप अनुक्रम JABERatinintamational ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 178~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy