SearchBrowseAboutContactDonate
Page Preview
Page 1724
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१६] भाष्यं [२५३...] (४०) C4%AX प्रत सूत्रांक % पञ्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं णमोकारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावेर्ड पञ्चक्खा(वे)ति, जहा णमोकारसहितादीणं अमुगं ते पचक्खातंति सुद्ध अन्नहाण सुद्धं, अयाणगो जाणगस्स पचक्खाति ण सुद्ध, पभुसंदिट्ठा(ई)सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिहतो गावीतो, जति गावीण पमाणं | सामिओवि जाणति, गोवालोवि जाणति, दोण्हपि जाणगाणं भूतीमोहं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पञ्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पञ्चक्खावेन्तो सुद्धो णिकारणे ण सुद्धति, अयाणगो जाणयं पञ्चक्खावेति सुद्धो, अयाणओ अयाणए पञ्चक्खावेति ण सुद्धोत्ति गाथार्थः ॥१६१६ ॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाह दरचे भावे य दुहा पचक्खाइब्वयं हवइ दुविहं । दव्यंमि अ असणाई अन्नाणाई य भावंमि ॥१९१७ ॥ 'दबे भावे'गाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञा प्रत्यास्थान, यमायपि जानीतः किमपि प्रत्याश्यानं नमस्कारसहितं पौरुष्यादिकं वा, शोऽयं शापविस्वा प्रत्यास्यापयति, बधा नमस्कारसहितादिवमुकं त्वया प्रत्यास्थासमिति शुदमम्पधा न शुधे, भज्ञो ज्ञस्य पा प्रत्याश्याति म शुद्ध, प्रभुसंदिष्टादिषु विभाषा, भज्ञोऽज्ञस्य प्रत्याश्याति, शुद्धमेव, अन्न दृष्टान्तो गावः, यदि या प्रमाणं स्वाम्पपि जानाति गोपालोऽपि जानाति, योरपि जानानयो तिमूल्यं सुखं स्वामी ददाति इतरो गृकाति, एवं हौकिकी चतुर्भजी, एवं शो प्रमाणपापयति शुर्व, शोऽशेन केनचित्कारणेन प्रत्याश्यापयन् शुद्धः निष्कारणे व अयति, मजो प्रत्याश्यापयति शुद्धः मज्ञोज प्रत्यास्यापयति न शुद्धः । दीप अनुक्रम [८४-९२] htt * * * % 4 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1723~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy