SearchBrowseAboutContactDonate
Page Preview
Page 1713
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०५] भाष्यं [२५३...] (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [८४-९२] आवश्यक- बिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, ससुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं प्रत्याख्या हारिभ- पुण गोधूमभुजियापिचुगाला य जाव भुञ्जिज्जा, जे य जंतरण ण तीरंति पिसितुं, तस्सेव णिहारो कणिकादि वा, एयाणिनाध्य० द्रीया आयंबिलपाउग्गाणि, तंतिविधपि आयविलं तिविध-उक्कोस मज्झिमं जहन्न, दवतो कलमसालिकूरो उक्कोसं जं वा जस्स आकारायः पत्थं रुञ्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जोसो कलमसालीकूरो सो रस पडुच्च तिविधो उकोसं ३,तं ८५५॥ दाचेव तिविधपि आयंबिलं णिजरागुणं पडुच्च तिविध-उक्कोसो णिजरागुणो मज्झिमोजहष्णोत्ति, कलमसालिकूरो दबतोर उकोसं दवं च उत्थरसिएण समुद्दिसति, रसओवि उकोसं तस्सच्चएणवि आयामेण चकोर्स रसतो गुणतो जहणं थोवा-1 ४ाणिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहि आयामेहिं तदा दबतो उक्कोसो रसतो मज्झिमो गुणतीवि : मझिमो चेव, सो व जदा उण्होदएण तदा दबतो उक्कोस रसतो जहणं गुणतो मज्झिम चेव, जेण दबतो उकोसं न मालपायोग्याणि पुनों तख तुपमित्राः कणिका कामहकाय एवमादि, सक्तको यवानां गोधूमानांनीहीणा वा, प्रायोग्यं पुनगाँधमभूएं निर्गलितं बाव भुशीत, वे च यम्बकेण पाश्यन्ते पेई, तस्यैव निर्धारः कणिकादिवा, एतानि आचाम्समायोग्याणि, तत् विविधमप्याचामाझ विविध-उत्कृष्ट मध्यम जघन्य, मम्पसः कलमशालिकूर उत्कृष्ट यहा यस्मै पथ्यं रोचते वा, रालकः श्यामाको बा जवन्यः, शेषा मध्यमाः, यः स कल मशालिकूरः स रस प्रसीला त्रिविधा दरकृष्टः । तदेव त्रिविधमप्पाचामा निरागुणं प्रतीत्य विविध-उत्कृष्टो निरागुणो मध्यमो जघन्य इति, कलमशालिफूरो दम्पत अकृष्ट । दर्थ चतुरसेन भुज्यते, रसतोऽपि तस्य सरकेनाप्याचामाग्लेन कर सतोगुणतो जघन्यं स्तोका निरति भणितं भवति स एव कलमीदनो यदा-1 ॥८५५॥ पैराचामाग्लै मतदा अन्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम एव, स एष यदोष्णोदकेन सदा हव्यत उत्कृष्ट रसतो जघन्य गुणतो मध्यममेव, येन ब्रम्पस उस्कृष्ट न JABERatini ARUITMIDrary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1712~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy