SearchBrowseAboutContactDonate
Page Preview
Page 1685
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [.] दीप अनुक्रम [८१..] आवश्यक शरिभ द्रीया ॥८४१॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययनं [६] मूलं [.] / [गाथा-], निर्युक्तिः [ १५६७ ] भाष्यं [ २४२.... करणादनागतं ज्ञातव्यं भवतीति गाथार्थः ॥ १५६७ ॥ ईमो पुण एत्थ भावत्थों-अणागतं पञ्चक्खाणं, जधा अणागतं तवं करेज्जा, पज्जोसवणाग्रहणं एत्थ विकिद्धं कीरति, सबजहन्नो अट्टमं जधा पज्जोसवणाए, तथा चातुम्मासिए छ पक्खिए अन्भत्त | अण्णेसु य ण्हाणाणुजाणादिसु तहिं ममं अंतराइयं होजा, गुरु-आयरिया तेसिं कातवं, ते किं ण करेंति ?, असह होज्जा, अथवा अण्णा काइ आणत्तिगा होज्जा कायविया गामंतरादि सेहस्स वा आणेयवं सरीरवेयावडिया वा, ताघे सो उववासं करेति गुरुवेयावच्चं च ण सक्केति, जो अण्णो दोहवि समत्यो सो करेतु, जो वा अण्णो समत्थो उववासस्स सो करेति णस्थि ण वा लभेजा न याणेज्ज वा विधिं ताधे सो चेव पुढं उववास कातूर्णं पच्छा तद्दिवसं भुंजेज्जा, तवसी णाम खमओ तस्स कात होज्जा, किं तदा ण करेति ?, सो तीरं पत्तो पज्जोसवणा उस्सारिता, असत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चड, णत्थि ण लहति से जथा गुरूणं विभासा, गेलण्णं-जाणति जथा तहिं अयं पुनरत्र भावार्थ:-अनागतं प्रत्याख्यानं यथाऽनागतं तपः कुर्यात् पर्युषणाग्रहणमंत्र विकृष्टं कियते सर्वजघन्यमष्टमं यथा पर्युषणायां, तथा चतुर्मास्यां षष्ठं पाक्षिके भक्तार्थे, अन्येषु वा खानानुवानादिषु तदा ममान्तरायिकं भविष्यति, गुरवः- आचार्यले कर्तव्यं ते किं न कुर्वन्तिं ?, असहिष्णवो वा स्युः, अथवा अन्या वा काचिदाशतिः कर्तव्या भवेत् ग्रामान्तरगमनादिका शैक्षकस्य वाऽऽनेतव्यं शरीरवैयावृत्यं या, तदा स उपवासं करोति गुरुवैयावृत्यं च न शक्नोति, योऽन्यो द्वयोरपि समर्थः स करोतु, अम्यो वा यः समर्थ उपवासाय स करोति नास्ति न वा खभेत न जानीयाद्वा विधि तदा स चैवोपवासं पूर्वकृत्वा पश्चात् तद् (पर्व) दिवसे भुञ्जीत, तपस्वी नाम क्षपकस्तस्य कर्त्तव्यं भवेत् किं तदा न करोति ?, स तीरं प्राप्तः पर्युपणा उत्सारिता, असहिष्णुत्वाद्वा स्वयं पारितवान् तदा स्वयं हिण्डितुं समर्थो यानि समीपे तत्र ब्रजतु, नास्ति न लभते शेषं यथा गुरूणां विभाषा, ग्लानत्वं जानाति यथा तत्र For Parts Only -------- मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~1684~ प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि ॥ ८४१ ॥ ibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy