SearchBrowseAboutContactDonate
Page Preview
Page 1683
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.१३] दीप अनुक्रम [<?] आवश्यक - हारिभ द्वीया ॥८४०॥ Education आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्ति: [ १५६३ ] भाष्यं [ २४२...], तरगुणप्रत्याख्यानं, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा – 'पच्चक्खाणं' गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽहपञ्चकखाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं परायं तंपि य इणमो दसविहं तु ॥ १५६३ || अणागमकं कोडियसहिअं निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥। १५६४ ॥ संकेयं चैव अद्धाए, चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ।। १६६५ ॥ व्याख्या - प्रत्याख्यानं प्रागूनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध 'मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दायुक्तलक्षणेन च, 'अत्रेति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारास्वात् तेनैव, अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम् उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूला|पेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः। १५६३ ॥ अधुना दशविधमेवोपन्यस्यन्नाह - 'अणागतं ० 'गाथा, अनागत करणादनागतं पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । 'कोटिसहित 'मिति कोटीभ्यां सहितं कोटिसहितं मिलितोभयप्रत्याख्यान कोटि, चतुर्थादिकरणमेवेत्यर्थः, 'नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः - प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार For Purina Pts Only ६प्रत्याख्या नाध्य० ~ 1682~ श्रावकत्र ताधि० ॥८४०|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः मूल संपादने किञ्चित् स्खलनत्वात् अत्र निर्युक्ति-क्रमे एक अङ्क विस्मृतं दृश्यते ( निर्युक्ति क्रम- १५६२ के बदले १५६३ छप गया है) by org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy