SearchBrowseAboutContactDonate
Page Preview
Page 1649
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-४] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.४] आवश्यक हारिभ- द्रीया ॥४२॥ ओरालियपरदारममणे वेउवियपरदारगमणे, सदारसंतोसस्स समणोवा इमे पंच०तंजहा-अपरिगहि- प्रत्याख्या यागमणे इत्सरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे काममोगतिब्वामिलासे ४॥ (सू०) हैनाध्य श्रावक| आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:-कलत्रं परदारास्तस्मिन् (वेष)गमन परदारगमनं, गमचमासेवनरूपतया द्रष्टव्यं,श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स्वकीया दारा:-स्वकलत्रमित्यर्थः, तेन (वैः) तस्मिन् (तेषु) वा संतोषः स्वदारसन्तोषः तं वा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दःप्रवर्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यःसर्वाभ्य एवेति, सेशन्दः पूर्ववत्, तच परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत्, औदारिकपरदारगमन-d ख्यादिपरदारगमनं वैक्रियपरदारगमनं-देवाङ्गनागमनं, तथा चउत्थे अणुबते सामण्ण अणियत्तस्स दोसा-मातरमवि | गच्छेज्जा, उदाहरण-गिरिणगरे तिपिण वयंसियाओ, ताओ उज्जेतं यताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विकी तातो, ताण पुत्ता डहरगा परेमु उज्झियता, तेवि मित्ता जाता, मातासिणेहेण वाणिजेणं गवा पारसलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि वऽप्पणीयाहि मालमिस्सियाहिं समं । दीप अनुक्रम [६७]] ८२३॥ चतुर्थेऽणुनते सामान्यनानिवृत्तस्य दोषा मातरमपि गच्छेत् , उदाहरण-गिरिनगरे तिखो वपस्याः, ता उज्जयवं गताऔरहीताः, नीत्वा पारसकूले [विक्रीताः, तासां पुत्राः क्षुलका गृहेषु शिता।, तेऽपि मित्राणि जाताः, मातृबेहेन वाणिज्येन गताः पारसफूल, तात्र गणिकाः सदेशीया इति भार्टी ददति, | वेऽपि भक्तिम्यतया सकीयायाः ३ (मातुः पामे) गताः, एकः श्रावकः, ताभित्रात्मीयाभिमातृमिश्राभिः सम JABERaturdi मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1648~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy