SearchBrowseAboutContactDonate
Page Preview
Page 1635
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६१...] भाष्यं [२४३...], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [६३] आवश्यक- दारिया दिवा चोरोत्ति गहिया, परिणीया य, अण्णया य वझुकेण रमंति, रायाणिउ तेण पोत्तेण वाहेंति, इयरा पोतं प्रत्याख्या हारिभ दादेति, सा विलग्गा, रण्णा सरियं, मुका य पबइया, एयं विउदुगुंछाफलं । परपाषंडानां-सर्वज्ञप्रणीतपापण्डव्यतिरिकानां नाध्य द्रीया प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपापण्डानामोघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति, यत उक्तम् सम्यत्तवा धिकारः १८१६॥ "असीयसयं किरियाणं अकिरियवाईण होइ चुलसीती । अण्णाणिय सत्तही वेणइयाणं च बत्तीसं ॥१॥ गाहा", इयमपि गाथा विनेयजनानुग्रहार्थ ग्रन्धान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसंयं किरियाण'ति अशीत्युत्तरं शतं क्रियावादिनां, तब न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरा-11 माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रववन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरयधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्तव्या-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वयमात्मा स्खेन रूपेण नित्यश्च कालतः, कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्वमित्यादि, नियतिवादिनश्चतुर्थो विकल्पः, ८१६॥ पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वा दारिका रहा चौर इति गृहीता परिणीता च, अम्पादा च बानीया रमन्ते, रायतं पोतेन वाहयन्ति, इतराः पोतं ददति, सा विलशा, राज्ञा स्मृतं, मुक्का च प्रनजिता, एतत् विजुगुप्साफलं । Panoingtonary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1634
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy