SearchBrowseAboutContactDonate
Page Preview
Page 1633
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [.] दीप अनुक्रम [ ६३ ] आवश्यकहारिभद्रीया ॥ ८१५॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [६], मूलं [स्] / [गाथा-], निर्मुक्तिः [ १५६१...] आष्यं [ २४३..... भाए घिप्पिहितित्ति, सो य भर्मतो तं विज्जासाहयं पेच्छइ, तेण पुच्छिओ भणति-विज्जं साहेमि, चोरो भणति केण दिण्णा ?, सो भणति - सावगेण, चोरेण भणियं-इमं दबं गिण्हाहि, विज्जं देहि, सो सङ्को वितिगिच्छति-सिभ्झेज्जा न वत्ति, तेण दिण्णा, चोरो चिंतेइ सावगो कीडियाएवि पावं नेच्छइ, सचमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सहो गहिओ, तेण आगासगरण लोओ भेसिओ ताहे सो मुको, सहावं दोषि जाया, एवं निवित्तिगिच्छेण होयचं, अथवा विद्वज्जुगुप्सा, विद्वांसः - साधवः विदितसंसारस्वभावाः परित्यक्तसमस्त सङ्गाः तेषां जुगुप्सा-निन्दा, तथाहि तेऽस्नानात्, प्रस्वेदजलक्तिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् भगवन्तः ?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थ उदाहरणं-एको सो पञ्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिजणा, भणिया-पुत्तग! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जलगंडो तीए अग्घाओ, चिंतेअहो अणवज्जो भट्टारगेहिं धम्मो देसिओ जइ फासुएण व्हाएजा ?, को दोसो होज्जा ?, सा तस्स ठाणस्स अणालोइयपडिकंता 3 प्रभाते गृहीष्यते इति स च आम्यन्तं विद्यासाधकं प्रेक्षते, तेन पृष्टो भगति-विद्यां सापयामि, चौरो भणति केन दत्ता ?, स भणति-श्रावण, चीरेण भणितं इदं वयं गृहाण विद्यां देहि स श्रादो विचिकित्सति सिध्येन वेति, तेन दवा, चौरचिन्तयति श्रावकः कीटिकाया अपि पापं नेच्छति, सत्यमेतत् साधयितुमारब्धः सिदा, इतरः श्रादो गृहीतः तेनाकाशगतेन छोको भाषितः, तदा स मुक्तः/ अदावती द्वावपि जाती एवं निर्विचिकित्सेन भवितव्यं २ अनोदाहरणं एकः आः प्रयन्ते वसति स्य दुहितुविवाहे कथमपि साधवः आगताः सा पित्रा भणिता-पुत्रिके ! प्रतिलम्भय साधून, सा भण्डितप्रसाधिता प्रतिलम्भयति साधूनां जहगन्धस्लवाऽऽप्रातः चिन्तयति महो अनय भट्टारकैर्धमदेशितः यदि प्रासुकेन प्रायात् को दोषो भवेत् ?, सा तस्य स्थानस्थानालोचितमतिक्रान्ता मुनि दीपरत्नसागरेण संकलित.... For PP Only ६ प्रत्याख्या नाध्य० सम्यक्त्वाधिकारः आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1632~ ॥ ८१५॥ ibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy