SearchBrowseAboutContactDonate
Page Preview
Page 1607
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [६२..] आवश्यक हारिभ द्वीया ८०२|| Jus Education জ জ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [-] / [ गाथा-], निर्युक्ति: [ १५५४ ...] भाष्यं [ २३७.... ॥ अथ प्रत्याख्यानाध्ययनं । sarvari कायोत्सर्गाध्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने स्खलनविशेषतोऽपराधत्रण विशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः प्रायश्चित्तभेषजेनापराधत्रणचिकित्सोक्ता, इह तु गुणधारणा प्रतिपाद्यते भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायोत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपातकर्मक्षयः प्रतिपादितः यथोक्तं- 'जह करगओ नियंतई त्यादि, 'काउस्सग्गे जह सुहियरसे त्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च- 'इहलोइयपरलोइय दुविह फलं होइ पञ्चखाणस्स । इहठोए धम्मिलादी दामण्णगमाइ परलोए ॥ १ ॥ पचक्खाणमिणं सेविऊण भावेण जिणवरुद्दिद्धं । पत्ता अनंतजीवा सासयसोक्खं लहं मोक्खं ॥ २ ॥ इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेऽर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथा सेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमिति तदपि निरूपितं तथाऽप्यशुद्धस्य सतोऽपराधत्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्त भेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपचं वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाअध्ययनमिति प्रत्याख्यानमध्ययनं च तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार: For Fast Use Only ५]कायोत्सगांध्य० प्रत्याख्यात्राचाभेदाः ~ 1606~ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः अत्र अध्ययनं -६ 'प्रत्याख्यानं' आरभ्यते ॥८०२ ॥ www.ancibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy