SearchBrowseAboutContactDonate
Page Preview
Page 1603
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [.] दीप अनुक्रम [६२] आवश्यक हारिभ द्रीया ॥८००॥ Educat * आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [५] मूलं [.] / [गाथा-], निर्युक्तिः [ १५५० ] भाष्यं [ २३६...... दाराणि थंभेमि, तओ आलग्गे (अण्णे) सु नागरेसु आगासस्था भणिस्सामि जाए परपुरिसो मणेणावि न चिंतिओ सा इत्थिया चालणीए पाणियं छोडूणं गंतूणं तिष्णि वारे छंटेडं उघाडाणि भविस्संति, तओ तुमं विष्णासिद्धं सेसनागरिएहिं बाहि पच्छा जाएज्जासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कथं पसं च पत्ता, एयं ताव इहलोइयं काउस्सग्गफलं, अन्ने भणति-वाणारसीए सुभद्दाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियबा । राया 'उदिओदर'त्ति, उदितोदयस्स रण्णो भज्जा (धम्म) लाभागयं णिबरोहियस्स उवसमाए व समणजायं, कहाणगं जहा नमोक्कारे । 'सेट्ठिभज्जा य'त्ति चंपाए सुदंसणो सेट्ठिपुत्तो, सो सावगो अहमिचाउदसीसु चच्चरे उवासगपडिमं पडिवज्जइ, सो महादेवीए पस्थिनमाणो णिच्छइ, अण्णया वोसहकाओ देवपडिमत्ति वत्थे चेडीए वेढिवं अंतेउरं अतिणीओ, देवीए निव्यंधेवि कए नेच्छइ, पउछाए कोलाहलो कओ, रण्णा वज्झो आणतो, निज्जमाणे भज्जाए से मित्तवतीए सावियाए सुतं, १ द्वाराणि स्थगिष्यामि ततोऽष्टतिमापत्रेषु नागरेषु आकाशस्था भणिष्यामि यथा परपुरुषो मनखाऽपि न चिन्तितः सा श्री चालिन्यामुदकं क्षिया गवा श्रीन् वारान् छष्टयति उद्घाटयनि भविष्यन्ति ततएवं परीक्ष्य शेषनागरैः सह बहिः पचाद्यायाः, तत उद्घाटयिप्यसि ततः स्फेटिच्यायुः प्रशंसांच प्राप्स्यसि तथैव कृतं प्रशंसां प्राप्ता एवत्ताबदेहली किकं कायोत्सर्गफलं अन्ये भजन्ति-वाराणस्यां सुभद्रया कायोत्सर्गः कृतः, एडकाक्षोत्पत्तिर्भणितम्या । राजा उदितोदय इति, उदितोदयस्य राज्ञः भाषां धर्मलाभागतं अन्तःपुररुद्धं श्रमणमुपसर्गयति कथानकं यथा नमस्कारे । श्रेष्ठिभायां चेति चम्पायां सुदर्शनः श्रेष्ठपुत्रः, स श्रावकोऽष्टमीचतुर्दश्योत्वरे उपासकप्रतिमां प्रतिपद्यते स महादेव्या प्रायमानो नेच्छति अन्यदा युत्सृष्टकायो देवप्रतिमेति चेढ्या वतैर्वेष्टयित्वा अन्तःपुरमानीतः, देव्या निर्बन्धे कृतेऽपि नेच्छति, प्रद्विष्टया कोलाहरुः कृतः, राहा बध्य अज्ञतः, नीयमानो भाया तस्य मित्रवत्या श्राचिकया श्रुतः, मुनि दीपरत्नसागरेण संकलित.... -------- For Fans Use Only ~ ~ 1602 ~ "कायोत्स र्गाध्य० कायोत्सर्गफले कथाः 11cool! ..आगमसूत्र [४०] मूलसूत्र [०९] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः janesbrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy