________________
आगम
आवश्यक’- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५३५] भाष्यं [२३४], प्रक्षेप [१]
(४०)
प्रत सूत्रांक
आवश्यक-18जुला अकालपढियाइएसु दुहु अ पडिच्छियाईसु । समणुनसमुदसे काउस्सग्गस्स करणं तु ॥ १५३५॥॥५कायोत्स
जं पुण उदिसमाणा अणइवंतावि कुणह उस्सग्ग। एस अकओवि दोसो परिधिप्पड किं मुहाभंते ! ॥१५३६॥ र्गाध्य. द्रीया पावुग्घाई कीरइ उस्सग्गो मंगलंति उहेसो । अणुवहियमंगलाणं मा हुज कहिंचि णे विग्धं ॥ १५३७ ॥
अनियत
कायोत्स० ७९५॥
पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं हविजाहि ॥ १५३८॥
नावा(ए) उत्तरि वहमाई तह नई च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ॥१॥ (प्र.) का गमण भिक्षादिनिमित्तमन्यग्रामादी, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिकमिऊण पंचवीसुस्सासो काउस्सग्गो
काययो॥१५३३॥ तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकार:-भत्ते पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामा-1 दिगया जइ न ताव बेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिकमंति, एवं सयणासणनि| मित्तंपि, सयण-संथारगो वसही वा, आसण-पीढगादि, 'अरहंतसमणसेज्जासुत्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजभि-साहुवसतिमित्यर्थः, 'उच्चारपासवणे'त्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्यमेत्तं गया
RASHASAMS
[सू.]
4-
दीप अनुक्रम [६२]
%-4
७९५॥
द्र गमनं भिक्षादिनिमित्तमन्यनामादौ आगमनं तत एवात्रेयापधिको प्रतिक्रम्ब पचविंशत्युच्छासः कायोरसर्गः कर्तव्यः, भक्तपान निमित्तमन्यमामादि*गता यदि तावन्न वेलेति तदेर्यापथिकी प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रति काम्यन्ति, एवं शयनासननिमितमपि, शयनं संस्तारको बखतिवा, आसनं जापीठादि 'बई रमणशय्यास्विति चैत्यगृहं गताः प्रतिक्रम्प तिष्ठन्ति, एवं श्रमणशय्यास्विति साधुवसतौ 'उच्चारप्रश्रवण' इति उचारं व्युत्सृज्य प्रश्रवर्ण च
यद्यपि हसमावं गता
AmEaatmi
UPDrayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1592 ~