SearchBrowseAboutContactDonate
Page Preview
Page 1590
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५२८...] भाष्यं [२३१...], (४०) प्रत सूत्रांक पणो २ अवस्थं उवविउत्ति, पच्छा आयरिओ भणइ-'नित्थारगपारगति नित्थारगपारगा होहत्ति, गुरुणोत्ति, एयाई चयणाईति वफसेसमय गाथार्थः ॥ १५२९ ॥ एवं सेसाणवि साहूणं खामणावंदर्ण करेंति, अह वियालो वाघाओ वा ताहे सत्तण्हं पंचण्डं तिण्हं वा, पच्छा देवसिय पडिकमंति, केइ भणंति-सामण्णेणं, अन्ने भणति-खामणाइयं, अण्णे चरितुस्सग्गाइयं, सेजदेवयाए य उस्सग्गं करेंति, पडिकंताणं गुरूसु वंदिपसु वड्डमाणीओ तिण्णि थुइओ आयरिया भणंति, इमेवि अंजलिमउलियग्गहत्था समत्तीए नमोकारं करेंति, पच्छा सेसगावि भणंति, तद्दिवस नवि सुत्तपोरिसी नवि अस्थपोससी ईओ भणति जस्स जत्तियाओ एंति, एसा पक्खियपडिकमणविही मूलटीकाकारेण भणिया, अण्णे पुण आयरणाणुसारेण भणति-देवसिए पडिकंते खामिए य तओ पढ़मं गुरू चेव उहित्ता पक्खियं खामेंति जहाराइणियाए, तओ उवविसंति, एवं सेसगावि जहाराइणिया खामेत्ता उपविसंति, परछा वंदित्ता भणंति-देवसिय पडिकतं पक्खियं [सू.] दीप अनुक्रम [६२] पुनः पुनश्वस्थामुपस्थापितः, पादाचाया भगन्ति-निस्तारकपारगा भवतेति, गुरूणामिति एतानि वचनानीति वाक्यशेषः। एवं शेषाणामपि साधूनां | क्षामणावन्दन कुर्वन्ति, अथ विकालो व्याघातो वा तदा सप्तानो पनानां त्रयाणां वा, पश्चाईवसिकं प्रतिकाम्यन्ति, केचित् भणन्ति-सामान्येन, अन्ये भणन्तिक्षामणादिक, अन्ये चारित्रोत्सगोंदिक, शय्यादेवतायाश्चोत्सर्ग कुर्वन्ति, प्रतिक्राम्पत्सु गुरुषु वन्दितेषु (च) वर्धमानास्तिनः स्तुतीगुरवो भणन्ति, इमेऽपि मजलिमुकुलिताप्रहस्ताः समाप्ती नमस्कारं कुर्वन्ति, पक्षाच्छपा अपि भणन्ति, तदिवसे नैव सूत्रपौरुषी नैवार्थपरिषी, सुतीभणन्ति वेन यादयोऽधीताः, एष पाक्षि कातिकमणविधिमूलटीकाकारेण भाणितः, अन्ये गुनः आचरणानुसारेण भणन्ति-दैवसिके प्रतिकान्ते क्षामिते च ततः प्रथम गुरुरेवोत्थाय पाक्षिक क्षमयन्ति सायथाशनिक, तत उपविशन्ति, एवं शेषा अपि यथाराविक क्षमषित्वोपविशन्ति, पचाइन्दिावा भणन्ति-दैवसिकं प्रतिक्रान्तं पाक्षिक Morayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1589~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy