SearchBrowseAboutContactDonate
Page Preview
Page 1560
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१४९६...] भाष्यं [२३१...], (४०) प्रत सूत्रांक [सू.] 56-56-CEOCTO SAC पनि उत्सर्ग इति भवति, शेषपदार्थों यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाजि पदानि तेषामेव भवति || नान्येषामिति, तत्र इच्छामि स्थातुं, कं?-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः । तथेदमन्यत्तु सूत्रbतस्मुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणढाए ठामि काउस्सग्गं अन्नत्य ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उडुएणं वायनिसग्गेणं भमलिए |पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालहि मुहुमेहिं दिहिसंचालहिं एवमाइपहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताच कायं ठाणेणं मोणेणं झाणेणं अप्पाणं चोसिरामि ॥ (सूत्रम्)॥ ___ अस्य व्याख्या-'तस्योत्तरीकरणेन तस्येति तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डि-13 तस्य विराधितस्य बोत्तरीकरणेन हेतुभूतेन 'ठामि काउस्तग्ग मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरण-| है। मुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः-करणमिति, तच्च प्रायश्चित्तद्वारेण | | भवति अत आह-पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थ वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्तव्यायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, पायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह-'विसोहीकरणेणं'विशोधनं विशुद्धिः अपराधमलिनस्यात्मनःप्रक्षालन दीप अनुक्रम [३८] %AC-RRAN JAMERatinE N arayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | तस्य 'उत्तरीकरण' आदि तथा 'अन्नत्थ' मूलसूत्र एवं तयोः व्याख्या ~1559~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy