SearchBrowseAboutContactDonate
Page Preview
Page 1555
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [३६.. ] आवश्यकहारिभद्रीया ॥७७६। Jus Education आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-] / [गाथा - ], निर्युक्तिः [ १४८९] भाष्यं [२३१...], अहं रुदं च दुवे शायर झाणाई जो ठिओ संतो । एसो काउस्सग्गो दब्बुसिओ भावज निसन्नो ॥ १४८९ ॥ धम्मं सुकं च दुबे झाप झाणाई जो निसन्नो अ । एसो काउस्सग्गो निससिओ होइ नायव्वो ।। १४९० ॥ धम्मं सुकं च दुवे नवि झाय नवि य अहरुद्दाई। एसो काउस्सग्गो निसण्णओ होइ नायव्वो । १४९१ ।। अहं रुदं च दुबे झायह झाणाएँ जो निसन्नो य । एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ।। १४९२ ।। धम्मं सुकं च दुवे शायद झाणाइँ जो निवन्नो उ। एसो काउस्सग्गो निवनुसिओ होइ णायन्चो ।। १४९३ ।। ४ धम्मं सुकं च दुबे नवि झाय नवि य अहरुद्दाई। एसो काउस्सग्गो निवण्णओ होइ नायव्वो ।। १४९४ ।। अहं रुदं च दुबे झायह झाणाइँ जो निवन्नो उ। एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ।। १४९५ ॥ अतरंतो उ निसन्नो करिन तहवि यासह निवन्नो । संबाहुवस्सए वा कारणियसगवि य निसन्नो ।। १४९६ ।। उ धर्मे च शुकं च प्राकूप्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः यस्मादिह शरीरमुत्सृतं भावोऽपि धर्मशुक्लध्यायित्वादुत्सृत एवेति गाथार्थः ॥ गतः खल्वेको भेदोऽधुना द्वितीयः प्रतिपाद्यते- 'धम्मं सुकं' धर्म शुक्लं च द्वे नापि ध्यायति नापि आर्त्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः ॥ १४७९-१४८० ॥ आह- कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति १, अत्रोच्यते- 'पयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'सुसुत्त'त्ति सुष्ठु सुप्तः स खलु नैव शुभं ध्यायति ध्यानं धर्मशुद्धलक्षणं अशुभं वा आर्चरीद्वलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नैव For Fans Only कायोत्स गध्य०त्सृतादि काः कायोत्सर्गभेदाः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1554 ~ ॥७७६ ॥ ebay.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy