SearchBrowseAboutContactDonate
Page Preview
Page 1553
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [-] / [गाथा-], नियुक्ति: [१४७८] भाष्यं [२३१...], (४०) प्रत आवश्यक-ट्रातहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ॥ १४७३ ॥ अधुना स्वरूपतः कायिक मानसं च ध्यानमावेदय- ५ कायोत्स नाह-'मा मे एजउ काउत्ति एजतु-कम्पता कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं, कायेन गाभ्यः द्रीया। निवृत्तं कायिक भवति ध्यान, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः॥ १४७४ ॥ इत्थं प्रतिपादिते ध्या ध्यं योगवत् ॥७७५॥ सत्याह चोदकः-जह कायमणनिरोहे' ननु यथा कायमनसोनिरोघे ध्यानं प्रतिपादितं भवता 'वायाइ जुज्जइन एवं'ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात् , तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उ झाणं न होई तस्माद् वागू ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच, 'को वा विसेसोऽस्थति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग ध्यानं भवतीति गाथार्थः ॥ १४७५ ॥ इत्थं चोदकेनोक्त सत्याह गुरुः-६ 'मा मे चलउ'त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनु:-शरीरमिति एवं चलन| क्रियानिरोधेन यथा तदू ध्यान कायिक 'निरेइणो' निरेजिनो-निष्पकम्पस्य भवति 'अजताभासविवजिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिह रित्यर्थः, वाचिक ध्यानमेव यथा कायिक, तुशब्दोऽवधारणार्थ इति गाथार्थः४ ॥ १४७६ ॥ साम्प्रतं स्वरूपत एवं वाचिकध्यानमुपदर्शयन्नाह एवंविहा गिरा' एवंविधेति निरवद्या गी:-वागुच्यते । 'मे'त्ति मया वक्तच्या 'एरिस'त्ति ईटशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिका ध्यानमिति गाथार्थः ॥ १४७७॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनकदैव एकत्रैव त्रिवि-18 धमपि दश्यते-'मणसा वावारंतो' मनसा-अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य-देहं वाचं-भारती च 'तप्परी दीप अनुक्रम CR594- 5 [३६..] INDrary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1552~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy