________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [-] / [गाथा-], नियुक्ति: [१४७८] भाष्यं [२३१...],
(४०)
प्रत
आवश्यक-ट्रातहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ॥ १४७३ ॥ अधुना स्वरूपतः कायिक मानसं च ध्यानमावेदय- ५ कायोत्स
नाह-'मा मे एजउ काउत्ति एजतु-कम्पता कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं, कायेन गाभ्यः द्रीया। निवृत्तं कायिक भवति ध्यान, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः॥ १४७४ ॥ इत्थं प्रतिपादिते ध्या
ध्यं योगवत् ॥७७५॥
सत्याह चोदकः-जह कायमणनिरोहे' ननु यथा कायमनसोनिरोघे ध्यानं प्रतिपादितं भवता 'वायाइ जुज्जइन एवं'ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात् , तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उ झाणं न होई तस्माद् वागू ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच, 'को वा विसेसोऽस्थति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग ध्यानं भवतीति गाथार्थः ॥ १४७५ ॥ इत्थं चोदकेनोक्त सत्याह गुरुः-६ 'मा मे चलउ'त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनु:-शरीरमिति एवं चलन| क्रियानिरोधेन यथा तदू ध्यान कायिक 'निरेइणो' निरेजिनो-निष्पकम्पस्य भवति 'अजताभासविवजिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिह रित्यर्थः, वाचिक ध्यानमेव यथा कायिक, तुशब्दोऽवधारणार्थ इति गाथार्थः४ ॥ १४७६ ॥ साम्प्रतं स्वरूपत एवं वाचिकध्यानमुपदर्शयन्नाह एवंविहा गिरा' एवंविधेति निरवद्या गी:-वागुच्यते । 'मे'त्ति मया वक्तच्या 'एरिस'त्ति ईटशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिका ध्यानमिति गाथार्थः ॥ १४७७॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनकदैव एकत्रैव त्रिवि-18 धमपि दश्यते-'मणसा वावारंतो' मनसा-अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य-देहं वाचं-भारती च 'तप्परी
दीप अनुक्रम
CR594-
5
[३६..]
INDrary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1552~